________________
श्रीजम्बू-1|| अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः पुष्पबद्दलए विउवित्ता इत्यादिकं योजनपरिमण्डलान्तं प्राग्वद् ।। ५वक्षस्कारे द्वीपशा- व्याख्येयं, वाक्ययोजना तु योजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्ष वर्षन्तीति, कथंभूतस्य कुसुमस्य ?-11 ऊर्ध्वलोकन्तिचन्द्री
'जलजस्थलजभासुरप्रभूतस्य' जलजं-पद्मादि स्थलज-विचकिलादि भास्वरं-दीप्यमानं प्रभूतं च-अतिप्रचुरं ततः कर्म-15 या वृत्तिः
दिक्कुमायु
त्सवः सू. धारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा, तथा 'वृन्तस्थायिनः'
११३ ॥३९०॥
| वृन्तेन-अधोभागवर्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमधोभागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः, कथंभूतं वर्ष ?| जान्ववधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं-द्वात्रिंशदंगुललक्षणं तेन सदृशी मात्रा यस्य स तथा तं, द्वात्रिंशदंगुलानि | चैवं-चरणस्य चत्वारि जंघायाश्चतुर्विंशतिः जानुनश्चत्वारीति, एवमेव सामुद्रिके चरणादिमानस्य भणनात्, वर्षित्वा च, |कियत्पर्यन्तोऽयं 'एव'मित्यादिवाक्यसूचितसूत्रसंग्रह इत्याह-यावत् 'कालागुरुपवर'त्ति अत्र यावच्छब्दोऽवधिवाची 'जाव सुरवराभिगमणजोग्गं'ति अत्र यावत्करणात् कुंदुरुक्कतुरुक्कडझंतधूवमघमघन्तगंधु आभिरामं सुगंधवरगन्धि | गन्धवट्टिभूअं दिवं'ति पर्यन्तं सूत्रं ज्ञेयं, तत्कालागुरुप्रभृतिधूपधूपितं धूपालापकव्याख्या प्राग्वत् , अत एव 'सुरवराभिगमनयोग्य' सुरवरस्य-इन्द्रस्याभिगमनाय-अवतरणाय योग्यं कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च
॥३९॥ तत्रैवोपागच्छन्ति, उपागत्य च यावच्छब्दात् 'भगवओ तित्धयरस्स तित्थयरमायाए य अदूरसामंते' इति ग्राह्यं, आगा10 यन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ रुचकवासिनीदिक्कुमारीवक्तव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाह
eceaeeeeeeeeeeeee
Jan Education Intemato
For Private
Personel Use Only
www.jainelibrary.org