________________
हस्रादिकेन राशिनाभागे हृते लब्धानि त्रीणि योजनानि शेष षण्णवतिः पञ्चपञ्चाशदधिकानि भागशतानि ३ ११५५५ । अथ | पश्चानुपूर्व्या पृच्छति-'जया ण'मित्यादि, यदा भदन्त! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, गौतम! पञ्च योजनसहस्राणि एकं च पञ्चविंशत्यधिक योजनशतमेकोनसप्ततिं च नवत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्रैः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिकैः शतैर्विभज्य, अत्रोपपत्तिः-अत्र मण्डले परिरयपरिमाणं ३१८३१५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते | जातं ७०३४७६१५ एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि ५१२५ शेष भागा |६१९९५, अथात्र मण्डले दृष्टिपथप्राप्ततामाह-'तया ण'मिति, तदा-सर्वबाह्यमण्डलचरणकाले इहगतानां मनुष्याणा-| मेकत्रिंशता योजनसहनैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षुःस्पर्श शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं||४ | 'तीसाए सहिभाए'इत्यधिक मन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीय मण्डलं-'जया ण'मित्यादि, यदा भदन्त !8 सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकं चैकविंशत्यधिक योजनशतं एकादश च षष्ट्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावत्पदात् सहस्रः सप्तभिः शतैः पञ्चविंशत्य-1%8 धिकैः छित्त्वा, अनोपपत्तिः-अत्र, मण्डले परिरयः ३१८०८५ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते % जातं ७०२९६७८५ एषां १३७२५ एभिर्भागे हृते लब्धं ५१२१ शेष १०६५ । अथ तृतीयं-'जया ण'मित्यादि,
Jan Education
G!
For Private Personal use only
@
jainelibrary.org