________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४७२॥
दशभिः सहस्रैः यावत्पदात् 'सत्तहि अ पणवीसेहिं सएहि 'मिति ग्राह्यं, छित्त्वा - विभज्य, एतत् सूत्रं प्राग्भावितार्थमिति नेह पुनरुच्यते, अत्रोपपत्तिः द्वितीयचन्द्रमण्डले परिरयपरिमाणं ३१५३१९ एतत् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९६८५४९९ एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे लब्धानि पञ्च योजनसह सप्तत्यधिकानि ५०७७, शेषं पटूत्रिंशच्छतानि चतुःसप्तत्यधिकानि भागानां १३७२५३, अथ तृतीयं 'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च योजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशद| धिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा - अत्र मण्डले परिरयः ३१५५४९ एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९७३६३२९, एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि ५०८०, शेषं त्रयोदश सहस्राणि त्रीणि शता| ये कोनत्रिंशदधिकानि भागानां ३३३३ । अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु एएण' मित्यादि, पूर्ववत्, निष्क्रामन् चन्द्रस्तदनन्तरात् यावत्शब्दात् मण्डलात्तदनन्तरं मण्डलं संक्रामन् २ त्रीणि २ योजनानि षण्णवतिं च | पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्त्तगतिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, | कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धिद्वे शते त्रिंशदधिके २३०, अस्य च त्रयोदशस
Jain Education International
For Private & Personal Use Only
७वक्षस्कारे चन्द्रमुहूत्ते
गतिः १४८
सू.
॥४७२॥
www.jainelibrary.org