________________
Resekseeseo
माघेन राशिना १७६८ रूपेण भागे हृते लब्धे द्वे रात्रिन्दिवे, शेष तिष्ठति चतुर्विशत्यधिकं शतं १२४ तत एकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२० तेषां | सप्तदर्शभिः शतैः अष्टषष्ट्यधिकैर्भागे हृते लब्धौ मुहूत्तौं, शेषाः १८४, अथ छेद्यच्छेदकराश्योरष्टकेनापर्त्तने जातः छेद्यो राशिस्त्रयोविंशतिः छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति । अथास्य दृष्टिपथप्राप्ततामाह-'तया णं इहग| यस्स'इत्यादि, तदा इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्राभ्यां च त्रिषष्टयधिकाभ्यां योजनशताभ्यामेकविंशत्या च पष्टिभागैर्योजनस्य चन्द्रः चक्षुःस्पर्श शीघ्रमागच्छति, अत्रोपपत्तिः सूर्याधिकारे दर्शितापि किश्चिद्विशेषाधानाय दयते, यथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीपचक्रवालपरिधेर्दशभागीकृतस्य दश त्रिभागान् यावत्ता|पक्षेत्रं तथास्यापि प्रकाशक्षेत्रं तावदेव पूर्वतोऽपरतश्च तस्याङ्के चक्षुःपथप्राप्ततापरिमाणमायाति, यत्तु षष्टिभागीकृत-10 योजनसत्कैकविंशतिभागाधिकत्वं तत्तु सम्प्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकद्वापष्टिमुहूर्त्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे वाच्यस्य षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरूपस्य छेदराशेरनुपपद्यमा
नत्वात् । अथ द्वितीयमण्डले मुहूर्तगतिमाह-'जया ण'मित्यादि, यदा भदन्त! चन्द्रः अभ्यन्तरानन्तरं द्वितीयं & मण्डलमुपसंक्रम्य चारं चरति यावत्पदात् 'तया णं एगमेगेणं मुहुत्तेण'मिति गम्यते, कियत् क्षेत्रं गच्छति ?, गौतम !
पञ्च योजनसहस्राणि सप्तसप्ततिं च योजनानि षत्रिंशतं च चतुःसप्तत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयो
Jain Education Intel
For Private & Personel Use Only
Pljainelibrary.org