________________
eeeeee
ब
श्रीजम्बू-1|| तमेतत् चतसृणामङ्गलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनप्रमाणं, ततस्त्र्यशीत्यधिकं शतं |||| ७वक्षस्कारे द्वीपशा- द्विकेन गुण्यते, जातानि त्रीणि शतानि षट्पष्टयधिकानि ३६६, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो
सूर्यमण्डन्तिचन्द्री
लादि मू. जातानि पञ्चशतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागा योजनस्य, अनेन च मण्डलक्षेत्रस्य प्रमाणमया वृत्तिः
१२७-१३० भिहितं, मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैयाप्तमाकाशं, तच्चक्रवालविष्कम्भतोऽ॥४३५॥
वसेयम्। उक्तं मण्डलक्षेत्रद्वारम् , अथ मण्डलान्तरद्वारम्-'सूरमंडल' इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च | कियदबाधया-अव्यवधानेनान्तरं प्रज्ञप्तम् ?, गौतम ! द्वे योजने अबाधया अन्तरं प्रज्ञप्तम् , अन्तरशब्देन च विशेषोऽप्युच्यते इति तन्निवृत्त्यर्थमबाधयेत्युक्तं, कोऽर्थः ?-पूर्वस्मादपरं मण्डलं कियदूरे इत्यर्थः, अत्र यथा योजनद्वयमुप
पद्यते तथाऽनन्तरमेव मण्डलसङ्ख्याद्वारे दर्शितम् । गतं मण्डलान्तरद्वारं, अथ बिम्बायामविष्कम्भादिद्वारम्-'सूरमं-18 18डले ण'मित्यादि, सूर्यमण्डलं णमिति प्राग्वत् भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-16
॥४३५॥ | उच्चत्वेन प्रज्ञप्तं ?, गौतम ! अष्टचत्वारिंशद्भागान् योजनस्यायामविष्कम्भाभ्यां प्रज्ञप्तं, अयमर्थः-एकयोजनस्यैकषष्टिभागाः कल्प्यन्ते तद्रूपा येऽष्टचत्वारिंशद्भागास्तावत्प्रमाणावस्यायामविष्कम्भावित्यर्थः, तत्रिगुणं सविशेष-साधिक परिक्षेपेण, अष्टचत्वारिंशत्रिगुणिता द्वे योजने द्वाविंशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः, चतुर्विंशतिरे-16
Jain Educaton Inter
For Private & Personel Use Only
Ww.jainelibrary.org