________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४६३॥
Jain Education Inte
| मेरुं परिवर्त्तन्ते इति योज्यं, अयमर्थः - चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरुं परितः प्रदक्षिणावर्त्तमंडल चारेण भ्रमन्तीति । अथ पञ्चदशमं द्वारमाह
सणं भन्ते ! देवाणं जाहे इंदे चुए भवइ से कहमियाणिं पकरेंति ?, गो० ! ताहे चत्तारि पंच वा सामाणिआ देवा तं ठाणं उबसंपजित्ताणं विहरति जाव तत्थ अण्णे इंदे उबवण्णे भवइ । इंदट्ठाणे णं भंते! केवइअं कालं उववाएणं विरहिए ?, गो० ! जहणेणं एवं समयं उक्कोसेणं छम्मासे उनवारणं विरहिए । बहिआ णं भन्ते ! माणुसुत्तरस्स पवयस्स जे चंदिम जाव तारारूवा तं चेव णेअवं णाणत्तं विमाणोववण्णगा णो चारोववण्णगा चारठिईआ णो गइरइआ णो गइसमावण्णगा पक्किट्ठगसंठ ( णसंठिएहिं जोअणसय साहस्सिएहिं तावखित्तेहिं सयसाहस्सिआहिं वेउब्विआहिं बाहिराहिं परिसाहिं मध्याह्यणट्ट जाव भुंजमाणा सुहलेसा मन्दलेसा मन्दातवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडाविव ठाणठिआ सव्वओ समन्ता ते पएसे ओभासंति उज्जोवेंति पभासेन्तित्ति । तेसि णं भन्ते ! देवाणं जाहे इंदे चुए से कह मियाणिं पकरेन्ति जाव जहणणेणं एकं समयं उकोसेणं छम्मासा इति १५ ( सूत्रं १४१ )
'तेसि ण' मित्यादि, तेषां भदन्त ! ज्योतिष्कदेवानां यदा इन्द्रश्चयवते तदा ते देवा इदानीं - इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह — गौतम ! तदा चत्वारः पञ्च वा सामानिका देवाः संभूय एकबुद्धितया भूत्वेत्यर्थः तत्स्थानंइन्द्रस्थानमुपसम्पद्य विहरन्ति - तदिन्द्रस्थानं परिपालयन्ति, कियन्तं कालमिति चेदत आह— यावदन्यस्तत्र इन्द्र
For Private & Personal Use Only
७वक्षस्कारे सूर्येन्द्रच्य वे स्थितिः विरहादिच
सू. १४१
॥४६३॥
www.jainelibrary.org