SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ७वक्षस्कारे संवत्सरभेदाःसू. १५१ श्रीजम्ब-18| शके चन्द्रनाम्नि, कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण! हे आयुष्मन्! इति, द्वीपशा- 18| अत्राप्युपसंजिहीर्षुराह-'इचेसा'इत्यादि, व्याख्यानं पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या ॥ एतेषां ज्योतिन्तिचन्द्रीयापतिताकाणां चारविशेषात् संवत्सरविशेषाः प्रवर्तन्त इति तद्भेदप्रश्नमाह- . . कति णं भन्ते ! संवच्छरा पण्णत्ता?, गो० ! पंच संवच्छरा पं०, तं०-णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे ॥४८५॥ लक्खणसंवच्छरे सणिच्छरसंवच्छरे । णक्खत्तसंवच्छ रे णं भन्ते! कइविहे पण्णत्ते ?, गोअमा! दुवालसविहे पं०, तं०सावणे भद्दवए आसोए जाव आसाढे, जं वा विहप्फई महग्गहे दुवालसेहिं संबच्छरेहिं सवणक्खत्तमंडलं समाणेइ सेत्तं णक्खत्तसंवच्छरे । जुगसंवच्छरे णं भन्ते ! कतिविहे पण्णत्ते?, गोअमा! पंचविहे पं०, तंजहा-चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेति, पढमस्स णं भन्ते ! चन्दसंवच्छरस्स कइ पवा पण्णत्ता?, गो० चोव्वीसं पव्वा पण्णत्ता, बितिअस्स णं भन्ते ! चन्दसंवच्छरस्स कइ पव्वा पण्णत्ता?, गो०! चउव्वीसं पव्वा पण्णत्ता, एवं पुच्छा ततिअस्स, गो०! छव्वीसं पवा प०, चउत्थस्स चन्दसंवच्छरस्स चोव्वीसं पव्वा, पंचमस्स णं अहिवद्धिअस्स छव्वीसं पव्वा य पण्णत्ता, एवामेव सपुवावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए पण्णत्ते, सेत्तं जुगसंवच्छरे । पमाणसंबच्छरे णं भन्ते ! कतिविहे पण्णत्ते?, गोअमा! पंचविहे पण्णत्ते, तंजहा–णक्खत्ते चन्दे उऊ आइच्चे अभिवद्धिए, सेत्तं पमाणसंवच्छ रे इति । लक्खणसंवच्छरे णं भन्ते! कतिविहे पण्णत्ते ?, गोअमा! पंचविहे पण्णत्ते, तंजहा— समयं नक्खत्ता जोगं जोअंति समयं उऊ परिणामंति । णझुण्ह णाइसीओ बहूदओ Receeeeeeeeesesereeeese ॥४८५॥ Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy