________________
होइ णक्खत्ते ॥ १॥ ससि समगपुण्णमासिं जोएती विसमचारिणक्खत्ता । कडुओ बहुदओ आ तमाहु संवच्छरं चन्दं ॥२॥ विसमं पवालिणो परिणमन्ति अणुऊसु दिति पुष्फफलं । वासं न सम्म वासइ तमाहु संवच्छरं कम्मं ॥३॥ पुढविदगाणं च रसं पुप्फफलाणं च देइ आइच्चो । अप्पेणवि वासेणं सम्मं निष्फजए सस्सं ॥ ४ ॥ आइच्चतेअतविआ खणलवदिवसा उऊ परिणमन्ति । पूरेइ अणिण्णथले तमाहु अभिवद्धि जाण ॥ ५॥ सणिच्छरसंवच्छ रे णं भन्ते! कतिविहे पण्णत्ते?, गोअमा! अट्ठाविसइविहे पण्णत्ते, तंजहा-अभिई सवणे धणिट्ठा सयभिसया दो अ होंति भद्दवया। रेवइ अस्सिणि भरणी कत्तिअ तह रोहिणी चेव ॥१॥ जाव उत्तराओ आसाढाओ जं वा सणिच्चरे मग्गहे तीसाए संवच्छरेहिं सव्वं णक्खत्तमण्डलं समाणेइ सेत्तं सणिचरसंवच्छरे (सूत्रं १५१) ।
तत्र नक्षत्रेषु भवो नाक्षत्रः, किमुक्तं भवति ?-चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले परिवर्तनतानिष्पन्न इत्युपचारतो मासोऽपि नक्षत्रं, स च द्वादशगुणो नक्षत्रसंवत्सरः, तथा युगसंवत्सरः पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादिर्युगपूरकत्वाद्युगसंवत्सरः, प्रमाण-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन भुते स शनैश्चरसंवत्सर इति । नामनिरुक्तमुक्त्वाऽथैतेषां भेदानाह-'णक्खत्त' इत्यादि, नक्षत्र
ActorateReceneesecesedesee
Jain Education
For Private
Personal Use Only
jainelibrary.org