________________
श्रीजम्बू
गतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहरीः षण्णवत्या च योजनैस्त्रयस्त्रिंशता च षष्टिभागैर्योजनस्य पष्टिभागं चैक
७वक्षस्कारे द्वीपशा- एकषष्टिधा छित्त्वा द्वाभ्यां चूर्णिकाभागाभ्यां सूर्यश्चक्षुःस्पर्श हवं-शीघ्रमागच्छति, तथाहि-अत्र मण्डले दिनप्रमाणम- 18 मुहूर्तगतिः न्तिचन्द्रीष्टादश मुहूर्त्ताश्चतुर्भिरेकषष्टिभागैहींनास्तेषामद्धे च नव द्वाभ्यामेकषष्टिभागाभ्यां हीनास्ततः सामस्त्येनैकषष्टिभागकर
सू. १३३ या वृचिः
णार्थ नवापि मुहूर्त्ता एकषष्ट्या गुण्यन्ते तेभ्यश्च द्वावेकषष्टिभागावपनीयेते शेषाः पञ्च शतानि सप्तचत्वारिंशदधिकानि | ॥४४३॥ ४५४७, प्रस्तुतमण्डले मुहूर्त्तगतिः ५२५२ १५ इत्येवंरूपां योजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं ३१५१२५,
अयमेव राशिरन्यैः परिधिराशित्वेन निरूपितः, अस्य च सप्तचत्वारिंशदधिकपञ्चशतैर्गुणने जाताः सप्तदश कोव्यस्त्रयोविंशतिः शतसहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पञ्चसप्तत्यधिकानि १७२३७३३७५, एतेषां षष्टिगुणितया एकषष्ट्या ३६६० भागे हते आगतानि सप्तचत्वारिंशत् सहस्राणि षण्णवत्यधिकानि ४७०९६, शेषं विंशतिशतानि पञ्चदशोत्त-1 राणि २०१५, छेदराशेः षष्ट्याऽपवर्तनाया जाता एकपष्टिः तया शेषराशेजने लब्धास्त्रयस्त्रिंशत् षष्टिभागाः३३ शेषौ च ॥ द्वावेकस्य पष्टिभागस्य सत्कावेकषष्टिभागौ , इति।सम्प्रति चतुर्थमण्डलादिष्वतिदेशमाह-'एवं खलु एतेणं उवाएण' मि| त्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेनानन्तरोदितेनोपायेन शनैः शनैस्तत्तद्वहिर्मण्डलाभिमुखगमनरूपेण ॥४४३॥ निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण सामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया तेन मुहूर्तगतौ अष्टादश २षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदू
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org