SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ भीजम्बूद्वीपशान्तिचन्द्रीया वृतिः ॥५४४॥ वर्षे श्रीविक्रमार्काद्विधुशरशरभूवक्रधात्री १६५१प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिन्धोः १९ प्रशस्ति:. अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्यतः । सम्प्रदायव्यपायाच्च, पूर्ववृत्तिनिवृत्तितः॥ २०॥ विरुद्धमागमादिभ्यो, यदत्र लिखितं मया। धीलोचनैस्तदालोच्य, शोध्यं सानुग्रहैमयि ॥२१॥ युग्मम् ।। तुष्यन्तु साधवः सर्वे, मा रुष्यन्तु खला मयि । नमस्करोमि निःशेषान् , प्रीत्या भीत्या क्रमादिमान् ॥ २२ ॥ गम्भीरमिदमुपाङ्गं यथामति विवृण्वता विशदमतिना । यदवापि मया कुशलं कुशलमतिस्तेन भवतु जनः॥२३॥ अये यावल्लीलौकसि नभसि नक्षत्र कुसुमन राज्ञः श्यामाभिगमसमये पूरिततरम् । मृजाकारः सूर्यः करबहुकरेणापनयति, ध्रुवा तावद्भूयादियमखिललोकैः परिचिता ॥२५॥ अथ शोधनसमयगता पुरोऽनुसन्धीयते प्रशस्तिरियम् । तपगणसाम्राज्यरमां श्रयति श्रीविजयसेनगुरौ ॥२६॥ यत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरातीतः कोऽप्यभवत् पुरापि विनयाधारः (सदा) पूजितः । हित्वा येन पतिवरावदपरान् यानेव सच्चातुरीयुक्ताचार्यपदव्युदाररचिता सौवश्रियेऽशिश्रियत् ॥ २७ ॥ यद्रूपं मदनं सदा विमदनं निर्माति रम्यश्रिया, यत्कीर्तिश्च पदातिकं वितनुते कान्त्या निशानायकम् । IS ॥५४॥ चित्रं सञ्चिनुते च चेतसि सतां यद्देशनावाक् सुधादेश्या शासनदीप्तिकृच्च सतपो यद् ध्यानमत्यद्भुतम् ॥ २८॥ ते श्रीअकब्बरमहीधरदत्तमान-विख्यातिमद्विजयसेनगणाधिपानाम् । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy