________________
सौभाग्यं यस्य नाम्नो नृपसदसि गुणिवादितायां प्रसिद्धेः, सौभाग्यं देशनाया अकबरनृपतिः पादयोः पादुका । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ, सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः ॥१३॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते, कलौ काले मूर्तः सुविहितजनाचारनिचयः। विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् भवति विनयेनैव सुभगः॥१४॥ खलास्तेजोराशिं चरणगुणराशिं सुविहिता, विनेयाश्चिद्राशिं प्रतिवचनराशिं कुमतिनः । कविः कीर्ते राशिं वरविनयराशिं च गुरवो, विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुम् ॥ १५॥
गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं, स्वगन्धर्वोद्गीतं शुचिगुणगणोपार्जनभवम् । चमत्कारोत्कर्षात् ससलिलसहस्रानिमिषदृक्, पटक्केदक्लेशं सुबहु सहते गिर्यसहनः ॥१६॥ तेषां गणे गुणवतां धुरि गण्यमानः, श्रीवाचकः सकलचन्द्रगुरुर्बभूव । मेधाविषु प्रथमतः प्रथमानकीर्तिः, स्फूर्तिर्यदीयकविकर्मणि सुप्रसिद्धा ॥ १७॥ पुनः पुनः संस्मृतिमीयुषीणां, प्रतिक्रियेयं यदुपक्रियाणाम् ।
पुनः पुनर्लोचनसान्द्रभावः, पुनः पुनर्निःश्वसनस्वभावः ॥१८॥ तेषां शिष्याणुनेयं गुरुजन विहितानुग्रहादेव जम्बूद्वीपप्रज्ञप्तिवृत्तिः स्वपरहितकृते शान्तिचन्द्रेण चके।
Jain Education a
n al
For Private & Personel Use Only
1
w
w.jainelibrary.org