________________
नन्दन्ति पट्टयुवराजपदं दधानाः, श्रीसूरयो विजयदेवयतिप्रधानाः॥२९॥ श्रीविजयसेनसूरी-श्वरगणनायकनिदेशकरणचणाः ।
चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः॥३०॥ तथाहिश्रीसूरेविजयादिदानसुगुरोः श्रीहीरसूरेरपि, प्राप्ता वाङ्मयतत्त्वमद्भुततरं ये सम्प्रदायागतम् । ये जैनागमसिन्धुतारणविधौ सत्कर्णधारायिता, ये ख्याताः क्षितिमण्डले च गणितग्रन्थज्ञरेखाभूतः॥३१॥
लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्रतिभासमानाः।
श्रीवाचका विमलहवराभिधानास्तेऽत्रादिमा गुणगणेषु कृतावधानाः ॥ ३२॥ तथा-ये संविग्नधुरन्धराः समभवन्नाबालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतराः प्रापुः प्रसिद्धिं पराम् । श्रीवीरे गणधारिगौतम इव श्रीहीरसूरी गुरौ, ये राजद्विनयास्तदातनसुधाभानोः पटुर्वासुधाम् ॥३॥
सत्तलक्षणविशालजिनागमादिशास्त्रावगाहनकलाकुशलाद्वितीयाः।
श्रीसोमयुग्विजयवाचकनामधेयास्ते सद्गुणैरपि परै वमप्रमेयाः ॥ ३४ ॥ किच-ये वैरङ्गिकतादिकैर्वरगुणैः सम्प्राप्तसद्गौरवाः, सर्वादेयगिरः कलावपि युगे साम्नायजैनागमाः।
जजुः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ ३५ ॥
Jain Education
For Private
Personel Use Only