________________
प्रशस्तिः
श्रीजम्बू
प्रज्ञागुणगुरुगेहं परिभावितभूरिशास्त्रवरतत्त्वाः । श्रीआनन्दविजयविवुधपुङ्गवास्ते तृतीयास्तु ॥ ३६॥ द्वीपशा
18 अपि च-येऽद्वैतस्मृतयः कुशाग्रधिषणाः सल्लक्षणाम्भोधराश्छन्दोऽलंकृतिकाव्यवाङ्मयमहाभ्यासै शं विश्रुताः। न्तिचन्द्री
सिद्धान्तोपनिषत्प्रकाशनपरा विज्ञावतंसायितास्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां संश्रिताः ॥ ३७॥ या वृत्तिः
श्रीकल्याणविजयवरवाचकशिष्येषु मुख्यता प्राप्ताः। श्रीलाभविजयविबुधास्ते तुर्या इह बहूद्युक्ताः ॥ ३८॥ ॥५४५॥
एतेषां प्रतिभाविशेषविलसत्तीर्थे प्रथामागते, नानाशास्त्रविचारचारुसलिलापूर्णे चतुर्णामपि। स्नाता वाचकवाच्यदूषणमलान्मुक्ता सुवर्णाञ्चिता, सत्यश्रीरजनिष्ठ शिष्टजनताकाम्यैव वृत्तिः कनी ॥ ३९॥ श्रीमद्विक्रमभूपतोऽम्बरंगुणक्षमाखण्डदाक्षायणीप्राणेशाङ्कितवत्सरे (१६६०)ऽतिरुचिरे पुष्येन्दुभूवासरे। राधे शुद्धतिथौ तथा रसमिते श्रीराजधन्ये पुरे, पार्वे श्रीविजयादिसेनसुगुरोः शुद्धा समग्राऽभवत् ॥४०॥
श्रीशान्तिचन्द्राभिधवाचकेन्द्रशिष्येष्वनेकेषु मणीयमानाः।
ध्वस्तान्तरध्वान्तजिनेन्द्रचन्द्रराद्धान्तरम्यस्मृतिलब्धमानाः॥४१॥ अस्यामनेकशो लिखनशुद्धिगणनादिविधिषु साहाय्यम् । गुरुभक्ताः कृतवन्तः श्रीमन्तस्तेजचन्द्रबुधाः ॥ ४२ ॥ देवादिन्द्रातिथितां गतेष्विदंवृत्तिसूत्रधारेषु । तन्मन्त्रिनिजमनीपाविशेषमिव वीक्षितुं व्यक्तम् ॥ ४३ ॥ तेषामन्तिषदामखिलशिष्यसमुदायमुख्यतां दधताम् । गुरुकार्ये धुर्याणां पण्डितवररत्नचन्द्राणाम् ॥४४॥
Receneceseeeeeeeeeeeee
॥५४५॥
Jain Education in
For Private & Personal Use Only
inbrary