________________
च सूर्यस्य तिर्यदिक्षु गतिरुक्ता, न तु 'तत्थ रवी दसजोअण'इत्यादिगाथोक्तस्वस्थानादूर्ध्व नाप्यधः, तेन ये मन्यन्ते । 'सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रे उदेती'त्यादि, तन्मतं निषिद्धमिति । अथ सूत्रकृद् ग्रन्थगौरवभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं, कियत्पर्यन्तमित्याह-यावत् णेवत्थि उस्सप्पिणी नेवऽत्थि ओसप्पिणी अवढिए णं तत्थ काले पण्णत्ते' इति सूत्र, तद्यथा-'जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे दिवसे भवइ तया णं उत्तरद्धेवि दिवसे भवइ, जयाणं उत्तरद्धे दिवसे भवइ तया णं जम्बुद्दीवे २ मन्दरस्स पवयस्स पुरथिमपञ्चस्थिमेणं राई भवइ ?, हंता गोअमा! जया णं जम्बुद्दीवे दीवे दाहिणद्धे दिवसे जाव राई भवइ,
जया णं भन्ते! जम्बुद्दीवे दीवे मन्दरस्स पबयस्स पुरथिमेणं दिवसे भवइ तया णं पञ्चत्थिमेणवि दिवसे भवइ, ॥ जया णं पच्चत्थिमे णं दिवसे भवइ तया णं जम्बुद्दीवे २ मन्दरस्स पचयस्स उत्तरदाहिणेणं राई भवइ ?, हन्ता!
गोअमा! जया णं जम्बुद्दीवे दीवे मन्दरस्स पचयस्स पुरथिमेणं दिवसे जाव राई भवइ, जया णं भन्ते! जम्बुद्दीवे
दीवे दाहिणद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जया &णं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जम्बुद्दीवे दीवे मन्दरस्स पुरथिमपञ्चत्थिमेणं जहणिया
दुवालसमुहुत्ता राई भवइ ?, हन्ता गोअमा! जया णं भन्ते! जम्बुद्दीवे दीवे जाव दुवालसमुहुत्ता राई भवइ । जया
लणं भन्ते ! जम्बुद्दीवे दीवे मंदरस्स पबयस्स पुरथिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जाव तया णं जम्बुद्दीवे श्रीजम्बू.८१
Jan Education in
For Private
Personal use only