________________
सीहासणे णिसीआविंति २ त्ता आमिओगे देवे सद्दाविन्ति २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवन्ताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह, तए णं ते आमिओगा देवा ताहिं रुअगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरिआहिं एवं वुत्ता समाणा हतुट्ठा जाव विणएणं वयणं पडिच्छन्ति २ ता खिप्पामेव 'चुल्लहिमवन्ताओ वासहरपव्वयाओ सरसाई गोसीसचन्दणकट्ठाई साहरन्ति, तए णं ताओ मज्झिमरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ सरगं करेन्ति २ त्ता अरणि घडेंति अरणिं घडित्ता सरएणं अरणिं महिंति २ त्ता अग्गि पाडेंति २ अग्गि संधुक्खंति २ त्ता गोसीसचन्दणकटे पक्खिवन्ति २त्ता अग्गि उज्जालंति २ समिहाकट्ठाई पक्खिविन्ति २त्ता अग्गिहोमं करेंति २ ता भूतिकम्मं करेंति २ ता रक्खापोट्टलिअं बंधन्ति बन्धेत्ता णाणामणिरयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिटिआविन्ति भवउ भयवं पव्वयाउए २ । तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ भयवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हन्ति गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छन्ति २ ता तित्थयरमायरं सयणिज्जसि णिसीआविति णिसीआवित्ता भयवं तित्थयरं माउए पासे ठवेंति ठवित्ता आगायमाणीओ परिगायमाणीओ चिट्ठन्तीति । (सूत्रं ११४)
'तेणं कालेणं तेणं समएण'मित्यादि, तस्मिन् काले तस्मिन् समये पौरस्त्यरुचकवास्तव्याः-पूर्वदिग्भागवर्तिरुचककूटवासिन्योऽष्टौ दिक्कुमारीमहत्तरिकाः स्वकेषु स्वकेषु कूटेषु तथैव यावद् विहरन्ति, तद्यथा-नन्दोत्तरा १ चः समुच्चये
Jain Education Intel
For Private & Personel Use Only
@
ainelibrary.org