SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः eseseseser ५वक्षस्कारे रुचकवासिकुमायुत्सवः सू. ११४ ॥३९॥ दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्तित्ति । तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्याओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव विहरंति, तंजहा-रूआ रूआसिआ, सुरुआ रूअगावई। तहेब जाव तुब्भाहिं ण भाइयव्वंतिकट्ठ भगवओ तित्थयरस्स चउरंगुलवज णाभिणालं कप्पन्ति कप्पेत्ता विअरगं खणन्ति खणित्ता विअरगे णाभिं णिहर्णति णिहणित्ता रयणाण य वइराण य पूरेंति २त्ता हरिआलिआए पेढं वन्धंति २त्ता तिदिसिं तओ कयलीहरए विउव्वंति, तए णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वन्ति, तए णं तेसिं चाउस्सौलगाणं बहुमज्झदेसभाए तओ सीहासणे विउचन्ति, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते सव्वो वण्णगो भाणिअब्बो । तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २त्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हन्ति तित्थयरमायरं च बाहाहिं गिण्हन्ति २ त्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति २ ता सयपागसहस्सपागेहिं तिल्लेहिं अन्भंगेंति २ त्ता सुरभिणा गन्धवट्टएणं उबट्टेति २त्ता भगवं तित्थयरं करयलपुडेण तित्थयरमायरं च , बाहासु गिण्हन्ति २ ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति उवागच्छित्ता भगवं तित्थयर तित्थयरमायरं च सीहासणे णिसीआवेति २ ता तिहिं उदएहिं मज्जावेंति, तंजहा-गन्धोदएणं १ पुष्फोदएणं २ सुद्धोदएणं, मज्जावित्ता सव्वालंकारविभूसि करेंति २ त्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं व वाहाहिं गिण्हन्ति २त्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं तित्थयरमायरं च ॥३९१॥ Jan Education Intem For Private Personal use only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy