________________
श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥३९२॥
११४
नन्दा २ आनन्दा ३ नन्दिवर्धना ४ विजया ५ चः पूर्ववत् वैजयन्ती ६ जयन्ती ७ अपराजिता ८ इत्येता नामतः
५वक्षस्कारे कथिताः, शेष आसनप्रकम्पावधिप्रयोगभगवद्दर्शनपरस्पराह्वानस्वस्वाभियोगिककृतयानविमानविकुर्विणादिकं तथैव रुचकवायावद्यमाभिर्न भेतव्यमिति कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात् पूर्वतो हस्तगत आद-11 सिकुमायुशों-दर्पणो जिनजनन्योः शृङ्गारादिविलोकनाथुपयोगी यासां तास्तथा, विशेषणपरनिपातः प्राकृतत्वात् , आगायन्त्यः त्सव: मू. परिगायन्त्यस्तिष्ठन्तीति । अत्र च रुचकादिस्वरूपप्ररूपणेयं-एकादेशेन एकादशे द्वितीयादेशेन त्रयोदशे तृतीयादेशेन एकषिशे रुचकद्वीपे बहुमध्ये वलयाकारो रुचकशैलश्चतुरशीतियोजनसहस्राण्युच्चः मूले १००२२ मध्ये ७०२३ शिखरे ४०२४ योजनानि विस्तीर्णः, तस्य शिरसि चतुर्थे सहस्रे पूर्वदिशि मध्ये सिद्धायतनकूट, उभयोः पार्श्वयोश्चत्वारि २ दिक्कुमारीणां कूटानि, नन्दोत्तराद्यास्तेषु वसन्तीति । सम्प्रति दक्षिणरुचकस्थानां वक्तव्यमुपक्रम्यते-'तेणं कालेण'मित्यादि, तस्मिन् काले तस्मिन् समये दक्षिणरुचकवास्तव्या इति पूर्ववद्रूचकशिरसि दक्षिणदिशि मध्ये सिद्धायतनकूटं उभयतश्चत्वारि २ कूटानि, तत्र वासिन्य इत्यर्थः, अष्टौ दिक्कुमारीमहत्तरिकाः तथैव यावद् विहरन्ति, तद्यथासमाहारा १ सुप्रदत्ता २ सुप्रबुद्धा ३ यशोधरा ४ लक्ष्मीवती ५ शेषवती ६ चित्रगुप्ता ७ वसुन्धरा ८ तथैव यावद्यु-१
॥३९२॥ माभिन भेतव्यमितिकृत्वा जिनजनन्योर्दक्षिणदिग्गतत्वादक्षिणदिग्भागे जिनजननीनपनोपयोगिजलपूर्णकलशहस्ता भागायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । साम्प्रतं पश्चिमरुचकस्थानां वक्तव्यतामाह-'तेणं कालेण'मित्यादि, सर्व तथैव
toeseeeeeeeeeeeeeeeeeeeeeeee
Jain Education in
For Private & Personel Use Only
Vijainelibrary.org