SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शेषेन्द्राभिषेकश्च मू. १२२ श्रीजम्बू- 18|आ भिंगारहत्थगया एवं एएणं अभिलावेणं आयंसथालपाईवायकरगरयणकरंडगपुप्फचंगेरीजाव लोमहत्थचंगेरीपुप्फ-18 वक्षस्कारे द्वीपशा-18/पडलगजावलोमहत्थपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गयहत्थगया अप्पेगइया देवा धूवकडुच्छु-18 जन्ममहे न्तिचन्द्री अहत्धगया हतु जाव. हियया' इति ग्राह्य, अत्र व्याख्या-अप्येककाः चेलोत्क्षेप-ध्वजोच्छायं कुर्वन्ति, अप्ये- अच्युताया वृत्तिः ककाः वन्दनकलशहस्तगता-मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमनन्तरोक्तस्वरूपेण एतेनानन्तरव- शीर्वादः ॥४१९॥ चित्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेन अप्येककाः आदर्शहस्तगताः स्थालहस्तगताः यावद्भपकडुच्छुकहस्तगताः आधावंति परिधावंतीत्यन्वयः शेष निगदसिद्धं प्रागुक्ताभिषेकाधिकारगतेन्द्रसूत्रसमानगमत्वात् । अथाभिषेकनिगमनपूर्षकमाशीर्वादसूत्रमाह तए णं से अच्चुइंदे सपरिवारे सामि तेणं महया महया अभिसेएणं अभिसिंचइ २ त्ता करयलपरिग्गहिरं जाव मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ २ ता ताहिं इट्ठाहिं जाव जयजयसई पउंजति पउंजित्ता जाव पम्हलसुकुमालाए सुरभीए गन्धकासाईए गायाई लहेइ २त्ता एवं जाव कप्परुक्खगंपिव अलंकिय विभूसिअं करेइ २ ता जाव णविहिं उवदंसेइ २ त्ता अच्छेहिं सण्हेहिं रययामएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ अट्ठमंगलगे आलिहइ, तंजहा-"दप्पण १ भद्दासणं २ ॥४१९॥ वद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छा ६ । सोथिअ ७ णन्दावत्ता ८ लिहिआ अट्ठमंगलगा ॥१॥" लिहिण करेइ उवयारं, किंते?, पाडलमल्लिअचंपगसोगपुन्नागचूअमंजरिणवमालिअबउल तिलयकणवीरकुंदकुज्जगकोरंटपत्तदमणगवरसुरभिगन्ध Jain Education International For Private & Personel Use Only Mainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy