________________
e
%
ecesesea
श्रीजम्ब- पादिनी'तिसत्रेऽनुक्तमपीदं बोध्यं-सर्वेषामभ्यन्तरिकायां पर्षदि देवानां ८ सहस्राणि मध्यमाया १० सहस्राणि बाह्या-1
५वक्षस्कारे द्वीपशा- यां १२ सहस्राणीति. एतेषामुल्लेखस्त्वयम्-'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चउहिं सामा-10 जन्ममहे न्तिचन्द्री-णिअसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवइहिं सोलसहिं । चमरायाया वृत्तिः आयरक्खदेवसाहस्सीहि' 'तं चेव, एवं सवेवी'ति, व्यन्तरा इव ज्योतिष्का अपि ज्ञेयाः, सेन सामानिकादिसङ्ख्यासु न ||
गम: सू,
| ११९ ॥४०९॥| विशेषः, घण्टासु चायं विशेषः-चन्द्राणां सुस्वरा सूर्याणां सुस्वरनि?षा, सर्वेषां च मंदरे समवरणं वाच्यं यावत्पर्युपा-II
सते. यावच्छन्दग्राह्यं तु प्राग्दर्शितं ततो ज्ञेयं, एतदुल्लेखस्त्वयं-'तेणं कालेणं तेणं समएणं चंदा जोइसिंदा जोइसरायाणो 18 पत्तेअंपत्ते चउहिं सामाणिअसाहस्सीहिं चरहिं अग्गमहिसीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिव-1॥ 18 इहिं सोलसहिं आयरक्खदेवसाहस्सीहि, एवं जहा वाणमंतरा एवं सूरावि' नन्वत्रोल्लेखे चन्द्राः सूर्या इत्यत्र बहुवचनं ॥ 18 किमर्थम् ?, प्रस्तुतकर्मणि एकस्यैव सूर्यस्य चन्द्रस्य चाधिकृतत्वात् अन्यथेन्द्राणां चतुःषष्टिसयाकत्वव्याघातात् ?,
उच्यते, जिनकल्याणकादिषु दश कल्पेन्द्रा विंशतिर्भवनवासीन्द्राः द्वात्रिंशब्यन्तरेन्द्राः एते व्यक्तितः चन्द्रसूर्यों तु 18/जात्यपेक्षया तेन चन्द्राः सूर्या असङ्ख्याता अपि समायान्ति, के नाम न कामयन्ते भुवनभट्टारकाणां दर्शनं स्वदर्शनं || ॥४०९।।
पुपूषवः?, यदुक्तं शान्तिचरित्रे श्रीमुनिदेवसूरिकृते श्रीशान्तिदेवजन्ममहवर्णने-"ज्योतिष्कनायको पुष्पदन्तौ सङ्ख्यातिगाविति । हेमाद्रिमाद्रियन्ते स्म, चतुःषष्टिः सुरेश्वराः॥१॥" अथामीषां प्रस्तुतकर्मणीतिवक्तव्यतामाह
Jain Education International
For Private & Personal Use Only
raw.jainelibrary.org