________________
नामेकं लक्षं त्रयस्त्रिंशच्च सहस्राणि नव च शतानि पञ्चाशानि-पञ्चाशदधिकानि भवन्ति, प्रतिचन्द्रं तारागणकोटाको-ISH
टीनां षट्षष्टिसहस्रनवशताधिकपञ्चसप्ततेर्लभ्यमानत्वादिति । अथ प्रथमोद्दिष्टमपि चन्द्रमुपेक्ष्य बहुवक्तव्यत्वात् प्रथम 8| सूर्यप्ररूपणामाह, तत्रेमानि पञ्चदशानुयोगद्वाराणि-मण्डलसङ्ख्या १ मण्डलक्षेत्रं २ मण्डलान्तरं ३ बिम्बायामविष्क-||
म्भादि ४ मेरुमण्डलक्षेत्रयोरबाधा ५ मण्डलायामादिवृद्धिहानी ६ मुहूर्त्तगतिः ७ दिनरात्रिवृद्धिहानी ८ तापक्षेत्रसंस्थानादि ९ दूरासन्नादिदर्शने लोकप्रतीत्युपपत्तिः १. चारक्षेत्रेऽतीतादिप्रश्नः ११ तत्रैव क्रियाप्रश्नः १२ ऊर्ध्वादिदिक्षु प्रकाशयोजनसङ्ख्या १३ मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं १४ इन्द्राद्यभावे स्थितिप्रकल्पः १५॥ तत्र मण्डलसङ्ख्यायामादिसूत्रम्कइ णं भंते ! सूरमंडला पण्णत्ता ?, गोअमा! एगे चउरासीए मंडलसए पण्णत्ते इति । जंबुद्दीवे णं भंते ! दीवे केवइ ओगाहित्ता केवइआ सूरमंडला पण्णत्ता ?, गोमा ! जंबुद्दीवे २ असीअं जोअणसयं ओगाहित्ता एत्थ णं पण्णही सूरमंडला पण्णत्ता, लवणे णं भंते ! समुद्दे केवइ ओगाहित्ता केवइआ सूरमंडला पण्णत्ता ?, गोमा ! लवणे समुद्दे तिणि तीसे जोअणसए ओगाहित्ता एत्थ णं एगूणवीसे सूरमंडलसए पण्णत्ते, एवामेव सपुवावरेणं जंबुद्दीवे दीवे लवणे अ समुद्दे एगे चुलसीए सूरमंडलसए भवंतीतिमक्खायंति १ (सूत्रं १२७) सव्वभंतराओ णं भंते ! सूरमंडलाओ केवइआए अबाहाए सव्वबाहिरए सूरमंडले पं०?, गोयमा! पंचसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमंडले पण्णत्ते २ ( सूत्रं १२८) सूरमंडलस्स णं भंते! सूरमंडलस्स य केवइयं
Serecececeaeseeeeeeeeeeee
Jan Education Intel
For Private
Personel Use Only