SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूअबाहाए अंतरे पण्णते ?, गोमा ! दो जोअणाई अबाहाए अंतरे पण्णत्ते ३ (सूत्रं १२९) सूरमंडले णं भंते ! केवइ आयामवि ७वक्षस्कारे द्वीपशाक्खंभेणं केवइ परिक्खेवेणं केवइअं बाहल्लेणं पण्णत्ते ?, गोअमा! अडयालीसं एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तं ति सूर्यमण्डन्तिचन्द्री-18 गुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्ठिभाए जोअणस्स बाहल्लेणं पण्णत्ते इति ४ (सूत्रं १३०) लादि मू. या वृत्तिः १२७-१३० 'कइ ण' मित्यादि, कति भदन्त ! सूर्ययोर्दक्षिणोत्तरायणे कुर्वतोर्निजबिम्बप्रमाणचक्रवालविष्कम्भानि प्रतिदिन-18 ॥४३४॥ भ्रमिक्षेत्रलक्षणानि मण्डलानि प्रज्ञप्तानि ?, मण्डलत्वं चैषां मण्डलसदृशत्वात् न तु तात्त्विक, मण्डलप्रथमक्षणे यद् व्याप्त 18|क्षेत्रं तत्समश्रेण्येव यदि पुर क्षेत्र व्याप्नुयात् तदा तात्त्विकी मण्डलता स्यात् तथा च सति पूर्वमण्डलादुत्सरमण्डलस्य योजनद्वयमन्तरं न स्यादिति, भगवानाह-गौतम ! एकं चतुरशीतं-चतुरशीत्यधिक मण्डलशतं प्रज्ञप्तं, यथा चैभि|श्चारक्षेत्रपूरणं तथा अनन्तरद्वारे प्ररूपयिष्यते। अथैतान्येव क्षेत्रविभागेन द्विधा विभज्योक्तसङ्ख्यां पुनः प्रश्नयति-'जंबुहीये'त्ति जम्बूद्वीपे भदन्त ! द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि ?, गौतम ! जम्बूद्वीपे २ अशीतं-अशीत्यधिक योजनशतमवगाह्यात्रान्तरे पञ्चषष्टिः सूर्यमण्डलानि प्रज्ञप्तानि, तथा लवणे भदन्त! समुद्रे कियदवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणे समुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि सूत्रेऽल्पत्वाद ॥४३४॥ विवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान् अवगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डलशतं प्रज्ञप्तं, अत्र पञ्चषष्ट्या या शीमण्डलैरेकोनाशीत्यधिक योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जम्बूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिक योजनशतं 389e Jan Education Internationa For Private Personel Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy