________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः
वक्षस्कारे मण्डलायामादि सू.१३२
॥४३८॥
केवइ परिक्खेवणं पणत्त ?, गो० ! एग जोअणसयसहस्सं छच्च अडयाले जोअणसए बावण्णं च एगसहिभाए जोअणस्स आयामविक्खंभेणं तिणि जोअणसयसहस्साइं अट्ठारस य सहस्साई दोणि अ अउणासीए जोअणसए परिक्खेवणं, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २पंच पंच जोअणाइं पणतीसंच एगसद्विभाए जोअणस्स एगमेगे मंडले विक्खंभवुद्धिं णिव्वुद्धमाणे २ अट्ठारस २ जोअणाई परिरयवृद्धिं णिबुड्ढेमाणे २ सञ्चभंतरं मंडलं उवसंकमित्ता चारं चरइ ६ (सूत्रं १३२)
'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सर्वाभ्यन्तरं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच्च परिक्षेपण प्रज्ञप्तं ?, गौतम! नवनवतिं योजनसहस्राणि षट् च योजनशतानि चत्वारिंशदधिकानि आयामविष्कम्भाभ्यां, त्रीणि योजनशतसहस्राणि पश्चदश च योजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, तत्रायामविष्कभयोरुत्पत्तिरेवं-जम्बूद्वीपविष्कम्भावुभयोः पार्श्वयोः प्रत्येकमशीत्यधिकयोजनशतशोधने यथोक्तं मानं, तद्यथाजम्बूद्वीपमानं १००००० अस्मादशीत्यधिकयोजनशते १८० द्विगुणित ३६०शोधिते सति जातं ९९६४० इति, परिक्षेपस्त्वस्यैव राशेः 'विक्खम्भवग्गदहगुणे' त्यादिकरणवशादानेतव्यः, ग्रन्थविस्तरभयानानोपन्यस्यते, यदिवा यदेकतो जम्बूद्वीपविष्कम्भादशीत्यधिक योजनशतं यच्चापरतोऽपि तेषां त्रयाणां शतानां षष्टयधिकानां ३६० परिरयः एकादश शतान्यष्टत्रिंशदधिकानि ११३८, एतानि जम्बूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्तं परिक्षेपमानं भवति, अथ
SROSSESSO9090eoSOSSAR
॥४३८॥
on Jain Education International
For Private & Personel Use Only
www.jainelibrary.org