SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू नाणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च पष्टिभागान् योजनस्य ५३०४३० एकैकेन मुहूर्तेन | वक्षस्कारे द्वीपशा-18 गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८-8 18 मुहूर्तगतिः न्तिचन्द्री सू. १३३ या वृत्तिः २७९ अस्य च षष्टया भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिप्रमाणं, अथात्र दृष्टिपथप्राप्तता-तदा इहगतस्य मनुष्यस्य एकाधिकात्रिंशता सहस्रैरेकोनपञ्चाशता च षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैस्त्रयोविं॥४४७॥ शत्या चूर्णिकाभागैः ३२००१ ४ ३ सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाण श्चतुर्भिर्मुहकषष्टिभागैरधिकस्तस्याद्रं षट् मुहूर्त्ता द्वाभ्यामेकषष्टिभागाभ्यामधिकास्ततः सामस्त्येनैकषष्टिभागकरणार्थ षडपि मुहर्ता एकषष्टया गुण्यंते गुणयित्वा च तत्र द्वावेकषष्टिभागी प्रक्षिप्येते ततो जातानि त्रीणि शतानि अष्ट. षष्टयधिकानि एकषष्टिभागानां ३६८, ततोऽस्मिन् मण्डले यत्परिरयप्रमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ एतत् त्रिभिः शतैः अष्टषष्टयधिकैर्गुण्यते जाता एकादश कोटयः एकसप्ततिः शतसहस्राणि पड्रिंशतिः सहस्राणि षट् शतानि द्विसप्तत्यधिकानि ११७१२६६७२, अस्य एकषष्टया गुणितया षष्ट या ३६६० भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि ३२००१ शेष त्रीणि सहस्राणि द्वादशो- ॥४४७॥ त्तराणि ३०१२ तेषां पष्टिभागानयनार्थमेकषष्टया भागे हृते लब्धा एकोनपश्चाशत् पष्टिभागाः ४९ एकस्य षष्टि| भागस्य सत्कास्त्रयोविंशतिश्चर्णिकाभागाः २३ इति, समवायांओं तु त्रयस्त्रिंशसमवाये 'जया णं सूरिए बाहिराणंतरतच्चं 18 Jain Education Intema For Private Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy