SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ११५ श्रीजम्बू- कारात् , तद्यूयमपि देवानुप्रियाः! सर्वा सर्वद्युत्या सर्वबलेन सर्वसमुदायेन सर्वादरेण सर्वविभूषया सर्वदिव्यत्रुटित-15| वक्षस्कारे द्वीपशा-1 शब्दसन्निनादेन महत्या ऋद्ध्या यावद्रवेण अत्राव्याख्यातपदानि यावत्पदसंग्राह्यं च प्राग्वत् निजकपरिवारस- इन्द्रकृत्ये न्तिचन्द्री म्परिवृताः स्वकानि स्वकानि यानविमानानि प्राग्वत् वाहनानि-शिबिकादीन्यारूढाः सन्तोऽकालपरिहीणं-निर्वि- पालकविया वृत्तिः लम्वं यथा स्यात्तथा चैवोऽवधारणे शक्रस्य यावत्करणात् देवेन्द्रस्य देवराज्ञः इति पदद्वयं ग्राह्यं अन्तिक-समीपं । मानं सू. प्रादुर्भवत, अथ स्वाम्यादेशानन्तरं हरिणेगमेषी यदकरोत् तदाह-'तए णं से हरिणेगमेसी'इत्यादि, ततः स हरिणेगमेषी देवः पदात्यनीकाधिपतिः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्ट इत्यादि यावदेवं देव इति आज्ञया विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च शक्रान्तिकात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च यत्रैव सभायां सुधर्मायां | मेघौघरसितगम्भीरमधुरतरशब्दा योजनपरिमण्डला सुघोषा घण्टा तत्रैवोपागच्छति उपागत्य च तां मेघौघरसितगम्भीरमधुरतरशब्दां योजनपरिमण्डला सुघोषां घण्टां त्रिकृत्व उल्लालयतीति, उल्लालनानन्तरं यदजायत तदाह-'तए णं तीसे मेघोघरसिअगम्भीरमहुरयर'इत्यादि, तत:-उल्लालनानन्तरं तस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां घण्टायां त्रिकृत्व उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशविमानरूपा ये ॥३९७॥ | आवासा-देववासस्थानानि तेषां शतसहस्रेषु, अत्र सप्तम्यर्थे तृतीया, अन्यान्येकोनानि द्वात्रिंशद् घण्टाशतसहस्राणि | यमकसमकं-युगपत् कणकणारावं कर्तुं प्रवृत्तान्यप्यभवन् , अत्रापिशब्दो भिन्नक्रमत्वात् घण्टाशतसहस्राण्यपि इत्येवं in Education into For Private Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy