SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४७० ॥ इत्यादि, पूर्ववत्, प्रविशंश्चन्द्रो यावत्पदात् ' तयाणन्तराओ मण्डलाओ तयाणन्तरं मण्डल' मिति ग्राह्यं, संक्रामन् २ द्वासप्तति २ योजनानि एकपञ्चाशतमेकपंचाशतं चैकपष्टिभागान योजनस्य एकं एकषष्टिभागं च सप्तधा छित्त्वा एक| मेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते | परिरयवृद्धिं निवर्द्धयन् २ हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥ अथ मुहूर्त्तगतिप्ररूपणा Jain Education International जया णं भन्ते! चन्दे सब्वन्भन्तरमण्डलं उवसंक्रमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच जोअणसहस्साईं तेवत्तरिं च जोअणाई सत्तत्तारं च चोआले भागसए गच्छइ मण्डलं तेरसहिं सहस्सेहिं सत्तहि अ पणवीसे हिं सएहिं छेत्ता इति, तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवट्ठेहिं जोअणएहिं एगवीसाए अहिभाएहिं जोअणस्स चन्दे चक्खुफासं हव्वमागच्छइ । जया णं भन्ते ! चन्दे अब्भन्तराणन्तरं मण्डलं उवसंकमित्ता चारं चरइ जाव केवइअं खेत्तं गच्छइ ?, गो० ! पंच जोअणसहस्साईं सत्तत्तरिं च जोअणाई छत्तीसं च चोअत्तरे भागसए गच्छइ, मण्डलं तेरसहिं सहस्सेहिं जाव छेत्ता, जया णं भन्ते ! चन्दे अब्भंतरतच्चं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो० ! पंच जोअणसहस्साई असीइं च जोअणाई तेरस य भागसहस्साई तिण्णि अ एगूणवीसे भागसए गच्छइ मण्डलं तेरसहिं जाव छेत्ता इति । एवं खलु एएणं उवाएणं णिक्खममाणे चन्दे तयाणन्तराओ जाव संकममाणे २ तिण्णि २ जोअणाई छण्णउ च पंचावण्णे भागसए एगमेगे मण्डले मुहुत्तगई अभिवद्धेमाणे २ सव्ववाहिरं मण्डलं उवसंकमित्ता चारं For Private & Personal Use Only ७वक्षस्कारे चन्द्रमुहूर्त्त - गतिः सू. १४८ ॥४७० ॥ 8) jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy