SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चरइ, जया णं भन्ते! चन्दे सव्वबाहिरं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छइ ?, गो०! पंच जोअणसहस्साई एगं च पणवीसं जोअणसयं अउणत्तरं च णउए भागसए गच्छइ मण्डलं तेरसहिं भागसहस्सेहिं सत्तहि अ जाव छेत्ता इति, तया णं इगयस्स मणूसस्स एकतीसाए जोअणसहस्सेहिं अहि अ एगत्तीसेहिं जोअणसएहिं चन्दे चक्खुफासं हव्वमागच्छइ, जया णं भन्ते! बाहिराणन्तरं पुच्छा, गोअमा! पंच जोअणसहस्साई एकं च एकवीसं जोअणसयं एक्कारस य सटे भागसहस्से गच्छइ मण्डलं तेरसहिं जाव छेत्ता, जया णं भंते! बाहिरतचं पुच्छा, गोअमा! पंच जोअणसहस्साई एगं च अठ्ठारसुत्तरं जोअणसयं चोद्दस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता, एवं खलु एएणं उवाएणं जाव संकममाणे २ तिण्णि २ जोअणाई छण्णउतिं च पंचावण्णे भागसए एगमेगे मण्डले मुहुत्तगई णिवुद्धेमाणे २ सव्वन्भंतरं मण्डलं उवसंकमित्ता चारं चरइ ( सूत्रं १४८) 'जया ण'मित्यादि, पूर्ववत् , भदन्त ! चन्द्रः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन | कियत् क्षेत्रं गच्छति?, भगवानाह-गौतम! पंच योजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भागशतानि गच्छति, कस्य सत्का भागा इत्याह-मण्डलं प्रक्रमात् सर्वाभ्यन्तरं त्रयोदशभिः सहस्रैः | सप्तभिश्च शतैः पञ्चविंशत्यधिकैर्भागैश्छित्त्वा-विभज्यैतत् पंचसहस्रयोजनादिकं गतिपरिमाणमानेतव्यं, तथाहि-प्रथमतः 8 || सर्वाभ्यन्तरमण्डलपरिधिः योजन ३१५०८९ रूपो द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९६३४६६९, Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy