SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १३।४३ एतावच्च सर्वाभ्यन्तरमण्डलगतदृष्टिपथप्राप्ततापरिमाणाद् द्वितीयमण्डलगतहपथप्राप्ततापरिमाणे हीनं स्यात्, एतच्चोत्तरोत्तरमण्डलदृष्टिपथप्राप्तताचिन्तायां हानौ ध्रुवं अत एव ध्रुवराशिरित्युच्यते, ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीये मण्डले एष एव ध्रुवराशिरेकस्य षष्टिभागस्य सत्कैः षट्त्रिंशता भागभागैः सहितो यावान् राशिः स्यात्, तथाहि-त्र्यशीतिर्योजनानि चतुर्विंशतिः पष्टिभागा योजनस्य सप्तदश च पष्टिभागस्य सत्का एकषष्टिभागा इति तावान् द्वितीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं, चतुर्थमण्डले स एव ध्रुवराशिसप्तत्या सहितः क्रियते, चतुर्थ हि मण्डलं तृतीयमण्डलापेक्षया द्वितीय, ततः पत्रिंशद् द्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहितस्यशीत्यादिको राशिः ८३ ३४ ५३ इत्येवंस्वरूपो जाता, अयं । S|च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते ततो यथावस्थितं तुर्यमण्डले दृक्पथप्राप्तिमान, तच्चेदम् । 19 सप्तचत्वारिंशद्योजनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दशैकषष्टि-18| भागाः, सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया यशीत्यधिकशततमे यदा दृष्टिपथप्राप्तिजिज्ञासा तदा पट्त्रिंशत् व्यशीत्यधिकशतेन गुण्यते जातानि पञ्चपष्टिशतानि द्विपञ्चाशदधिकानि ६५५२ ततः पष्टिभागानयनार्थमेकषष्ट्या भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंशतिरवशिष्टाः एतद् ध्रुवराशौ प्रक्षिप्यते जातं पञ्चाशीतियोजनानि एका दश षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षडेकषष्टिभागाः ८५४६, इह षट्त्रिंशत एवमुत्पत्तिः-पूर्वस्मात् २ श्रीजम्बू. ७५ 929060909252009990020600300939 यशीत्यतिम तु मण्डयोदशोत्तर Jain Education Intel For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy