SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यू द्वीपशान्तिचन्द्रीया वृचिः ॥५२१॥ | वक्षस्कारे अणुत्वादिपरिवार अबाधा मू. १६२-१६४ Deeeeeeeeeeeeeeeee णं तेसिं देवाणं एवं (गो) पण्णायए, तं० अणुत्ते वा तुल्लत्ते वा (सूत्र १६२ ) एगमेगस्स णं भन्ते ! चन्दस्स केवइआ महग्गहा परिवारो केवइआ णक्खत्ता परिवारो केवइया तारागणकोडाकोडीओ पण्णत्ताओ ?, गो० अट्ठासीइ महग्गहा परिवारो अठ्ठावीसं णक्खत्ता परिवारो छावट्ठिसहस्साई णव सया पण्णत्तरा तारागणकोडाकोडीजो पण्णत्ता (सूत्रं १६३) मन्दरस्सणं भन्ते! पवयस्स केवइआए अबाहाए जोइसं चार चरइ ?, गो० इकारसहिं इकवीसेहिं जोअणसएहिं अबाहाए जोइसं चारं चरइ, लोगंताओणं भन्ते! केवइआए अबाहाए जोइसे पण्णत्ते ?, गो. एकारस एकारसेहिं जोअणसएहिं अबाहाए जोइसे पण्णत्ते । धरणितलाओणं भन्ते !, सत्तहिं णउएहिं जोअणसएहिं जोइसे चारं चरइत्ति, एवं सूरविमाणे अट्ठहिं सरहिं, चंदविमाणे अटुहिं असीएहिं, उवरिल्ले तारारूवे नवहिं जोअणसएहिं चार चरइ । जोइसस्स णं भन्ते ! हेडिल्लाओ तलाओ केवइआए अबाहाए सूरविमाणे चारं चरइ?, गो० दसहिं जोअणेहिं अबाहाए चार चरइ, एवं चन्दविमाणे णउईए जोअणेहिं चारं चरइ, उवरिल्ले तारारूवे दसुत्तरे जोअणसए चारं चरइ, सूरविमाणाओ चन्दविमाणे असीईए जोअणेहिं चार चरइ, सूरविमाणाओ जोअणसए उवरिल्ले तारारूवे चारं चरइ, चन्दविमाणाओ वीसाए जोअणेहिं उवरिल्ले णं तारारूवे चारं चरइ (सूत्रं १६४) अधः चन्द्रसूर्ययोस्तारामण्डलं उपलक्षणात् समपंक्तौ उपरि च अणुं समं वेत्यादि वक्तव्यं १, शशिपरिवारो वक्तव्यः २ ज्योतिश्चक्रस्य मन्दरतोऽबाधा वक्तव्या ३ तथैव लोकान्तज्योतिश्चक्रयोरबाधा ४ धरणितलात् ज्योतिश्चक्रस्याबाधा ५ किश्च-नक्षत्रमन्तः-चारक्षेत्रस्याभ्यन्तरे किं बहिः किं चोर्ध्व किश्चाधश्चरतीति वक्तव्यं ६ ज्योतिष्कविमानानां संस्थान ॥५२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy