________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥५०५।।
त्वं सिआ, पोवईण्णं भंते! अमावासं तं चैव दो जोएइ कुलं वा जोएइ उवकुलं०, कुलं जोएमाणे उत्तराफग्गुणीणक्खत्ते जोएइ उव० पुव्वा फग्गुणी, पोट्ठवइण्णं अमावासं जाव वत्तव्वं सिआ, मग्गसिरिण्णं तं चैव कुलं मूले णक्खत्ते जोएइ उ० जेट्ठा अवसेसिआणं कुलोवकु० अणुराहा जाव जुत्तत्तिवत्तव्वं सिआ, एवं माहीए फग्गुणीए आसाढीए कुलं वा उवकुलं वा कुलोवकुलं वा, कुलं वा उवकुलं वा जोएइ ॥ जया णं भन्ते ! साविट्ठी पुण्णिमा भवइ तथा णं माही अमावासा भवइ ?, जया णं भन्ते ! माहीपुणमा भवतया साविट्ठी अमावासा भवइ ?, हंता ! गो० ! जया णं साविट्ठी तं चैव वत्तव्वं, जया णं भन्ते ! पोवई पुण्णमा भवइ तथा णं फग्गुणी अमावासा भवइ जया णं फग्गुणी पुण्णिमा भवइ तया णं पोट्ठवई अमावासा भवइ ?, हंता ! गोमा ! तं चैव एवं एतेणं अमिलावेणं इमाओ पुण्णिमाओ अमावासाओ अब्बाओ - अस्सिणी पुण्णिमा चेत्ती अमावासा कत्तिगी पुण्णमा वसाही अमावासा मग्गसिरी पुण्णिमा जेट्ठामूली अमावासा पोसी पुण्णिमा आसाढी अमावासा (सूत्रं १६१)
'कति णं भन्ते ! कुला' इत्यादि, कति भदन्त ! कुलानि - कुलसंज्ञकानि नक्षत्राणि तथा कति उपकुलानि तथा कति कुलोपकुलानि प्रज्ञप्तानि ?, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् भगवानाह - गौतम ! द्वादश कुलानि द्वादश उपकुलानि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, तत्र द्वादश कुलानि तद्यथा - धनिष्ठा कुलं उत्तरभद्रपदा कुलं अश्विनी कुलं कृत्तिका कुलं | मृगशिरः कुलं पुष्यः कुलं मघा कुलं उत्तरफल्गुनी कुलं चित्रा कुलं विशाखा कुलं मूलः कुलं उत्तराषाढा कुलं, अथ किं कुलादीनां लक्षणं?, उच्यते-मासानां परिणामानि - परिसमापकानि भवन्ति कुलानि, कोऽर्थः ? - इह यैर्नक्षत्रैः प्रायो मासानां
Jain Education International
For Private & Personal Use Only
७वक्षस्कारे कुलादिपूर्णिमामा
वास्याः सू.
१६१
॥५०५॥
www.jainelibrary.org