________________
श्रीजम्ब-18|गतिः तदा च सर्वजघन्यो दिवसो द्वादशमुहूर्त्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथा च कृते ६३६६३ इत्येवंरूपो|8| वक्षस्कारे
द्वीपशा- 18 राशिः स्यात् , यदिवोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्ययमेव राशिद्धिधाकरणरीतिलब्धस्तत्किमेतस्मात् सूत्रो- दूरादिदर्शन्तिचन्द्री
क्तराशिविभिद्यते?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेदेश्यमानत्वान्नात्र दोपः, अभ्यन्तरमण्डले परिधि-हान क्षेत्रगया वृत्तिः
यथा न न्यूनीक्रियते तथा बाह्यमंडले नाधिकी क्रियते तत्र विवक्षैव हेतुरिति ॥ सम्पति सूर्याधिकारादेतत्सम्बन्धिनामादिः क्रि॥४५८॥ दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह
१३६-१३८ जम्बुद्दीवेणं भन्ते ! दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे अमूले अ दीसंति मज्झंतिअमुहुर्तसि मूले अदूरे अदीसंति अत्थमणमुहुत्तंसि दूरे अ मूले अ दीसंति?, हंता गो०! तं चेव जाव दीसंति, जम्बुद्दीवेणं भन्ते ! सूरिआ उग्गमणमुहुत्तंसि अ ममंतिअमुहुर्तसि अ अत्थमणमुहुर्तसि अ सव्वत्थ समा उच्चत्तेणं?, हंता तं चेव जाव उच्चत्तेणं, जइ णं भन्ते! जम्बुद्दीवे दीवे सूरिआ उग्गमणमुहुत्तंसि अ मज्झं० अत्थ० सम्वत्थ समा उच्चत्तेणं, कम्हा णं भन्ते! जम्बुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि दूरे अमूले अदीसंति०, गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे अ मूले अ दीसंति इति लेसाहितावेणं मझं तिअमुहुरासि मूले अ दूरे अ दीसंति लेसापडि. घाएणं अत्थमणमुहुत्तंसि दूरे अ मूले अ दीसंति, एवं खलु गोअमा! तं चेव जाव दीसंति १० (सूत्रं१३६) जम्बुद्दीवे णं भन्ते!
॥४५८॥ दीवे सूरिआ किं तीअं खेत्तं गच्छंति पडुप्पण्णं खेत्तं गच्छन्ति अणागयं खेत्तं गच्छन्ति ?, गो०! णो तीअं खेत्तं गच्छन्ति पडुप्पण्णं खेत्तं गच्छन्ति णो अणागयं खेत्तं गच्छन्तित्ति, तं भन्ते! किं पुटुं गच्छन्ति जाव नियमा छद्दिसिंति, एवं ओभासेंति, भन्ते !
SSSSSSO90000000000000
Jain Education inte
For Private
Personel Use Only
Sainelibrary.org