SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥४४२॥ द्वे चैकपञ्चाशे योजनशते सप्तचत्वारिंशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिति चेत् , उच्यते वक्षस्कारे अस्मिश्च मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरं व्यवहारतः परिपूर्ण निश्चय-18|| मुहूर्त्तगतिः मतेन तु किञ्चिदूनं ३१५१०७, ततोस्य प्रागुक्तयुक्तिवशात् षष्टया भागे लब्धं यथोक्तमत्र मण्डले मुहर्तगतिप्रमाणं || ५२५१४०, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः पूर्णान्यष्टादशयोजनानि वर्धन्ते नि-ISI |श्चयमतेन तु किञ्चिदूनानि, अष्टादशानां योजनानां षष्टया भागे लब्धा अष्टादश षष्टिभागा योजनस्य ते प्राक्तनमण्ड-| लगतमुहूर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तं तत्र मण्डले मुहूर्तगतिप्रमाणमिति, अत्रापि दृष्टिप-191 थप्राप्तताविषयं परिमाणमाह-यदा अभ्यन्तरद्वितीये मण्डले सूर्यश्चरति तदा इहगतस्य मनुष्यस्य-जातावेकवचनमि-19 त्यत्र गतानां मनुष्याणां सप्तचत्वारिंशता योजनसहरॆरेकोनाशीत्यधिकेन योजनशतेन, सूत्रे तृतीयार्थे सप्तमी प्राकृत-10 त्वात् , सप्तपञ्चाशता च षष्टिभागैर्योजनस्य षष्टिभागं च एकषष्टिधा छित्त्वा-एकषष्टिखण्डान् कृत्वा एकषष्टिधा गुणयित्वेत्यर्थः, तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः-भागभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले दिवसप्रमाणं द्वाभ्यामेकषष्टिभागाभ्यां हीना अष्टादश मुहूर्तास्तेषामद्धे नव मुहूर्त्ता एकेनैकषष्टिभागेन | ॥४४२॥ हीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थ नवापि मुहूर्त्ता एकषष्टया गुण्यन्ते, तेभ्य एकषष्टिभागोऽपनीयते, ततः शेषा जाता एकषष्टिभागाः पञ्च शतान्यष्टचत्वारिंशदधिकानि ५४८, प्रस्तुतमण्डले मुहूर्तगतिः ५२५१ योजन . अयं च | Jan Education For Private Personal use only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy