________________
श्रीजम्बूद्वीपशा
न्तिचन्द्रीया वृत्तिः
॥४०५॥
वरगतः पूर्वाभिमुखः सन्निषण्ण इति, पालकविमानं च गृहीतस्वामिकस्य स्वस्वामिनः पादचारित्वेन तमनुव्रजतां || ५वक्षस्कारे देवानामप्यनुपयोगित्वादभिषेकशिलायां यावदनुव्रजदभूदिति सम्भाव्यते । अथेशानेन्द्रावसरः
जन्ममहे तेणं कालेणं तेणं समएणं ईसाणे देविन्दे देवराया सूलपाणी वसभवाहणे सुरिन्दे उत्तरद्धलोगाहिवई अट्ठावीसविमाणवाससयसहस्सा
ईशानेन्द्राहिवई अरयंबरवत्थधरे एवं जहा सके इमं णाणत्तं-महाघोसा घण्टा लहुपरक्कमो पायत्ताणियाहिवई पुप्फओ विमाणकारी दक्खिणे
द्यागमः
सू. ११८ निजाणमग्गे उत्तरपुरथिमिल्लो रइकरपवओ मन्दरे समोसरिओ जाव पज्जुवासइत्ति, एवं अवसिट्ठावि इंदा भाणिअव्वा जाव अच्चुओत्ति, इमंणाणतं-चउरासीइ असीइ बावत्तरि सत्तरी अ सट्ठी अ । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥१॥ एए सामाणिआणं, बत्तीसट्ठावीसा बारसह चउरो सयसहस्सा । पण्णा चत्तालीसा छच्च सहस्सारे॥१॥ आणयपाणयकप्पे चत्तारि सया. ऽऽरणच्चुए तिण्णि । एए विमाणाणं, इमे जाणविमाणकारी देवा, तंजहा-पालय १ पुष्फे य २ सोमणसे ३ सिरिवच्छे अ४ गंदिआवत्ते ५ । कामगमे ६ पीइगमे ७ मणोरमे ८ विमल ९ सव्वओभद्दे १० ॥१॥ सोहम्मगाणं सणंकुमारगाणं बंभलोअगाणं महासुकयाणं पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी पायत्ताणीआहिवई उत्तरिल्ला णिजाणभूमी दाहिणपुरथिमिल्ले रइकरगपब्वए, ईसाणगाणं माहिंदलंतगसहस्सारअच्चुअगाण य इंदाण महाघोसा घण्टा लहुपरकमो पायत्ताणीआहिवई दक्खिणिल्ले
|॥४०५॥ णिज्जाणमग्गे उत्तरपुरथिमिल्ले रइकरगपव्वए, परिसा 'णं जहा जीवाभिगमे आयरक्खा सामाणिअचउग्गुणा सव्वेसिं जाणविमाणा सव्वेसिं जोअणसयसहस्सविच्छिण्णा उच्चत्तेणं सविमाणप्पमाणा महिंदज्झया सव्वेसिं जोअणसाहस्सिआ, सक्कवज्जा मन्दरे समोअरंति जाव पज्जुवासंतित्ति (सूत्रं ११८)
Reeeee
Jain Education in
a
For Private & Personel Use Only
w
.jainelibrary.org