SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४८८॥ Jain Education Int द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छन्ति | तेन यदि एकादश चतुश्चत्वारिंशद् द्वाषष्टिभागमीलनार्थं द्वाषष्ट्या गुण्यन्ते तदा पूर्णो राशिर्न त्रुट्यति शेषस्य विद्य मानत्वात्, तेन सूक्ष्मक्षिकार्थ द्विगुणीकृतया द्वाषष्ट्या चतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जातं १३६४ चतु| श्चत्वारिंशद् द्वाषष्टिभागा अपि सवर्णनार्थं द्विगुणी क्रियन्ते कृत्वा च मूलराशौ प्रक्षिप्यन्ते जातं १४५२, एषां द्वाद | शभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशत भागानां एतावदभिवर्द्धितमासप्रमाणं एतेषां क्रमेणाङ्कस्थापना यथा - इदं च नाक्षत्रादिमासमानं, वर्षे द्वादश मासा इति द्वादशगुणं स्वस्ववर्षमानं जनयन्ति, स्थापना यथा दिन. २७ २९ ३० ३० ३१ भाग, २१ ३२. ० ३० १२१ ० ૬૨ ६२ ० ६० १२४ नक्षत्रः चन्द्रः ऋतुः सूर्यः अभिव० ० दिन भाग ० ३२७ ३५४ ३६० ३६६ ३८३ ५१ - १२ ० ४४ ६७ ६७ ० ६२ ० For Private & Personal Use Only ० नाक्षत्रादिसंवत्सरमानं, स एष प्रमाण संवत्सर इति निगमनवाक्यं, एषां च मध्ये ऋतुमासऋतुसंवत्सरावेव लोकैः | पुत्रवृद्धि कलान्तरवृद्ध्यादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात् यदाह - " कम्मो निरंसयाए मासो ववहारकारगो वक्षस्कारे संवत्सरभेदाः स्. १५१ ||४८८ || jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy