SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मिति, अनेनारभटीवृत्तिप्रधानमाङ्गिकाभिनयपूर्वकं नाट्यमुक्तं ३८, अथैकोनत्रिंशं भसोलं नाम नाव्यं, 'भस भर्त्सनदीप्त्यो'रित्यस्य हादिगणस्थस्य धातोर्वभस्ति-दीप्यते इति अचि प्रत्यये भसः-शृङ्गारः पतिरथन्यायेन शृङ्गाररस इत्यर्थः तं अवतीति भसोस्तं रतिभावाभिनयनेन लाति-गृह्णातीति भसोलो-नटस्ततो धर्मधर्मिणोरभेदोपचारात् भसोलं नाम नाट्यं, एतेन शृङ्गाररससात्त्विकभावः सूचितः, इदं च सर्व व्याख्यानमुपलक्षणपरं ज्ञेयं, तेनात्र सर्वे सात्त्विका ९ भावा अभिनय विषयीकार्याः, एतेन सात्वतीवृत्तिप्रधान सात्त्विकाभिनयगभितं भसोलं नाम नाट्यं २९, अथ त्रिंशत्तहै ममारभटभसोलं नाम नाट्यं, इदं चानन्तरोक्ताभिनयद्वयप्रधानं ज्ञेयं ३०, अथैकत्रिंशत्तम उत्पातनिपातप्रवृत्तं सञ्कु-16 चितप्रसारितं रेचकरेचितं भ्रान्तसंभ्रान्तं नाम नाव्यं, उत्पातो-हस्तपादादीनामभिनयगत्योर्ध्वक्षेपणं तेषामेवाधःक्षेपणं निपातस्ताभ्यां यत्प्रवृत्तं प्रवृत्तिमज्जातमित्यर्थः एवं हस्तपादयोरङ्गाहारार्थं सकोचनेन सकुचितं प्रसारणेन च प्रसारितं, तथा रेचकैः-भ्रमरिकाभिः रेचितं-निष्पन्नं, भ्रान्तो-भ्रमप्राप्तः स इव यत्राद्भुतचरित्रदर्शनेन पर्षजनः सम्भ्रान्तःसाश्चर्यो भवति तत् भ्रान्तसम्भ्रान्तं तदुपचारान्नाव्यमपि भ्रान्तसम्भ्रान्तं ३१, अथ द्वात्रिंशत्तमं चरमचरमनामनिबद्धनामकं, तच्च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवन-18 | चरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मकं भावितं, इह तु यस्य तीर्थकृतो जन्ममहं ३६ चानन्तरोक्ताभिनयत्वकाभिनयगम्भित भार शेयं, तेनात्र सर्वे Feeeeeeeeeeeeeeeeeeeeeeeee Jain Education into a For Private & Personel Use Only IONw.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy