________________
च किं ताः कुर्वन्ति ?, तदेवाह-तद्यथा रत्नानां यावत्पदात् 'वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं पुलयाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुच्चंपि वेउबिअसमुग्घाएणं समोहणइ २ त्ता' इति पदसंग्रहः, एतत्सविस्तरव्याख्या पूर्व भरताभियोगिकदेवानां वैक्रियकरणाधिकारे कृता तेन ततो ग्राह्या, वाक्ययोजनार्थ तु किञ्चिलिख्यते, एषां रत्नानां बादरान् पुद्गलान् परिशाट्य सूक्ष्मान् पुद्गलान् गृह्णन्ति, पुनर्वैक्रियसमुद्घातपूर्वकं संवर्त्तकवातान् विकुर्वन्ति, बहुवचनं चात्र चिकीर्षितकार्यस्य सम्यसिद्ध्यर्थं पुनःपुनर्वातविकुर्वणाज्ञापनार्थ, विकुर्व्य च तेनतत्कालविकुर्वितेन शिवेन-उपद्रवरहितेन मृदुकेन-भूमिसर्पिणा मारुतेन अनुद्धतेन-अनुवंचारिणा भूमितलविमलकर
णेन मनोहरेण सर्वर्तुकानां-पऋतुसम्भवानां सुरभिकुसुमानां गन्धेनानुवासितेन पिण्डिमः-पिण्डितः सन् निर्हारिमो-दूरं 18 विनिर्गमनशीलो यो गन्धस्तेन उद्धरेण बलिष्ठेनेत्यर्थः तिर्यप्रवातेन-तिर्यक् वातुमारब्धेन भगवतस्तीर्थकरस्य जन्मभवनस्य ||
सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलं से जहाणामए कम्मारदारए सिआ जाव' इत्येतत्सूत्रैकदेशसूचित दृष्टान्तसूत्रान्तर्गतेन तहेवेति दान्तिकसूत्रबलादायातेन सम्मार्जतीतिपदेन सहान्वययोजना कार्या, तच्चेदं दृष्टान्तसूत्रंसे जहाणामए कम्मयरदारए सिआ तरुणे बलवं जुग जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाए पिटुंतरोरुपरिणए । घणनिचिअववलिअखंधे चम्मेठगदुहणमुठिअसमाह्यनिचिअगत्ते उरस्सबलसमण्णागए तलजमलजुअलपरिघवाहू लंघ
Jain Education in
For Private & Personel Use Only
|%
ainelibrary.org