________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥४०२॥
जाव एवं वयासी-णमोत्थु ते रयणकुच्छिधारए एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि तं कयत्थाऽसि, अहण्यं देवाणु- वक्षस्कारे प्पिए! सके णाम देविन्दे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सामि, तं गं तुम्भाहिं ण भाइब्वंतिकटु ओसोवणिं जन्ममहे दलयइ २ ता तित्थयरपडिरूवर्ग विउव्वइ तित्थयरमाउआए पासे ठवइ २ त्ता पञ्च सके विउब्बइ विउब्विचा एगे सके भगवं शक्रेन्द्रागतित्थयरं करयलपुडेणं गिण्हइ एगे सके पिट्ठओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेन्ति एगे सक्के पुरओ
मामू. वजपाणी पकड्डइत्ति, तए णं से सके देविन्दे देवराया अण्णेहिं बहूहिं भवणवइवाणमन्तरजोइसवेमाणिएहिं देवेहि देवीहि अ
११७ सद्धिं संपरिबुडे सब्बिद्धीए जाव णाइएणं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मन्दरे पब्बए जेणेव पंडगवणे जेणेव अभिसे· असिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे सणिसण्णेत्ति (सूत्रं ११७) __'तए ण'मित्यादि, ततः स शक्र इत्यादि व्यक्तं, दिव्यं-प्रधानं जिनेन्द्रस्य भगवतोऽभिगमनाय-अभिमुखगमनाय योग्यं-उचितं यादृशेन वपुषा सुरसमुदायसर्वातिशायिश्रीर्भवति तादृशेनेत्यर्थः 'सर्वालङ्कारविभूषितं' सर्वेः| शिरःश्रवणाचलङ्कारविभूषितं, उत्तरवैक्रियशरीरत्वात् , स्वाभाविकवैक्रियशरीरस्य तु आगमने निरलङ्कारतयैवोत्पा|दश्रवणात् , उत्तरं-भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया चोत्तरकालभावि वैक्रियरूपं विकुर्वति, विकुळ चाष्टाभिरग्रमहिषीभिः सपरिवाराभिः प्रत्येकं २ षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाट्यानीकेन गन्धर्वानीकेन च सार्द्ध
1४॥४०२॥ |तं विमानमनुप्रदक्षिणीकुर्वन् २ पूर्वदिक्स्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छब्दात् 'जेणेव सीहासणे तेणेव
20200090982909200000
Jain Education inte
For Private & Personal Use Only
arjainelibrary.org