________________
श्रीजम्बू-18
त्वात् , अत्र यस्येन्द्रस्य यस्मिन् अञ्जनगिरी येषु च दधिमुखगिरिषु तल्लोकपालानां अष्टाह्निकाधिकारः स प्राक् ऋष- 18५वक्षस्कारे द्वीपशा- भदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्यते ॥
जिनजन्मन्तिचन्द्री
महे कृताया वृत्तिः इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बर- भिषेकजिसुरत्राणप्रदत्तषाण्मासिकसर्वजगज्जन्तुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृ
नानयनं मू. ॥४२४॥
१२३ तिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाम्नयां तीर्थकृजन्मा
भिषेकाधिकारवर्णनो नाम पञ्चमो वक्षस्कारः॥५॥
॥४२४॥
Jain Education in
For Private & Personal Use Only
Trjainelibrary.org