SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-18 त्वात् , अत्र यस्येन्द्रस्य यस्मिन् अञ्जनगिरी येषु च दधिमुखगिरिषु तल्लोकपालानां अष्टाह्निकाधिकारः स प्राक् ऋष- 18५वक्षस्कारे द्वीपशा- भदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्यते ॥ जिनजन्मन्तिचन्द्री महे कृताया वृत्तिः इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बर- भिषेकजिसुरत्राणप्रदत्तषाण्मासिकसर्वजगज्जन्तुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृ नानयनं मू. ॥४२४॥ १२३ तिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाम्नयां तीर्थकृजन्मा भिषेकाधिकारवर्णनो नाम पञ्चमो वक्षस्कारः॥५॥ ॥४२४॥ Jain Education in For Private & Personal Use Only Trjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy