SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥४११॥ रोदात्-तृतीयसमुद्रात् उदकादिकं गृह्णन्ति, यत्त क्षीरोदाद्विनिवृत्तैर्वारुणीवरमन्तरा मुक्त्वा पुष्करोदे जलं गृहीतं तद्वारुणी ५वक्षस्कारे वरवारिणोऽग्राह्यत्वादिति सम्भाव्यते, यावच्छब्दात् समयखित्ते इति ग्राह्यं, तेन समयक्षेत्रे-मनुष्यक्षेत्रे भरतैरावतयोः जिनजन्मप्रस्तावात् पुष्करवरद्वीपार्द्धसत्कयोः मागधादीनां तीर्थानामुदकं मृत्तिकां च गृह्णन्ति, 'एव'मिति समयक्षेत्रस्थपुष्कर- | महे अच्युवरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनां आदिशब्दात् सर्वमहानदीग्रहः यावत्पदात् उदकमुभयतटमृत्तिकां गृह्णन्ति, ताभियोगः सू. १२० क्षुद्रहिमवतः सर्वान् तुबरान्-कषायद्रव्याणि आमलकादीनि सर्वाणि जातिभेदेन पुष्पाणि सर्वान् गन्धान्-वासादीन् सर्वाणि माल्यानि-ग्रथितादिभेदभिन्नानि सर्वा महौषधीः-राजहंसीप्रमुखाः सिद्धार्थकांश्च-सर्षपान् गृह्णन्ति २ त्वा च । पद्मद्रहाद्द्रहोदकमुत्पलादीनि च गृहन्ति, एवं क्षुद्रहिमवन्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकल्पाः पर्वताः मध्यपदलोपे कुलपर्वता हिमाचलादयस्तेषु वृत्तवैताढ्येषु सर्वमहाद्रहेषु-पद्मद्रहादिषु सर्ववर्षेषु-भरतादिषु सर्वचक्रवर्तिविजयेषुकच्छादिषु वक्षस्कारपर्वतेषु-जदन्ताकृतिषु माल्यवदादिषु सरलाकृतिषु च चित्रकूटादिषु तथा अन्तरनदीषु-ग्राहाव| त्यादिषु विभाषेत-वदेत् , पर्वतेषु तु तुबरादीनां द्रहेषु उत्पलादीनां कर्मक्षेत्रेषु मागधादितीर्थोदकमृदां नदीषूदकोभयतटमृदां ग्रहणं वक्तव्यमित्यर्थः, यावत्पदात् देवकुरुपरिग्रहस्तेन कुरुद्वये चित्रविचित्रगिरियमकगिरिकाञ्चनगिरिहृददश-18| केषु यथासम्भवं वस्तुजातं गृह्णन्ति, यावत्पदात् पुष्करवरद्वीपार्द्धस्य पूर्वापरार्द्धयोर्भरतादिस्थानेषु वस्तुग्रहो वाच्यः,18 ततो जम्बूद्वीपेऽपि तद्महस्तथैव वाच्यः, कियत्पर्यन्तमित्याह-सुदर्शने पूर्वार्धमेरौ भद्रशालवने नन्दनवने सौमनसवने ४ Jain Education Interior For Private Personal Use Only nelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy