SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥५३६॥ हवमागच्छंति, जम्बुद्दीवे २ केवइआ पंचिंदिअरयणसया सव्वग्गेणं पण्णत्ता?, गो०! दो दसुत्तरा पंचिंदिअरयणसया सव्वग्गेणं शिवक्षस्कारे पण्णत्ता, जम्बुद्दीवे २ जहण्णपदे वा उक्कोसपदे वा केवइआ पंचिंदिअरयणसया परिभोगत्ताए हव्वमागच्छंति ?, गो० ! जहण्णपए चन्द्राद्यअट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा पंचिंदिअरयणसया परिभोगत्ताए हव्वमागच्छंति, जम्बुद्दीवे णं भन्ते! दीवे केवइआ एगिदि ल्पबहुत अरयणसया सव्वग्गेणं पं० ?, गो०! दो दसुत्तरा एगिदिअरयणसया सव्वग्गेणं पं०, जम्बुद्दीवे णं भन्ते ! दीवे केवइआ एगिदि जिनादिअरयणसया परिभोगत्ताए हव्वमागच्छन्ति ?, गो० ! जहण्णपए अट्ठावीसं उक्कोसेणं दोण्णि दसुत्तरा एगिदिअरयणसया परिभोगत्ताए संख्या . हव्वमागच्छंति ( सूत्रं १७३) १७२-१७३ 'एतेसि ण'मित्यादि, एतेषा-अनन्तरोक्तानां प्रत्यक्षप्रमाणगोचराणां वा भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां| कतरे कतरेभ्योऽल्पाः-स्तोकाः वा विकल्पसमुच्चयार्थे कतरे कतरेभ्यो बहुका वा कतरे कतरेभ्यस्तुल्या वा, अत्र | विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषा वेति, गौतम! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, 2 प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसख्याकत्वात् , शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सड़ख्येयगुणानि अष्टाविंशतिगुणत्वात् , 'तेभ्योऽपि ग्रहाः सङ्ख्येयगुणाः सातिरेकत्रिगुणत्वात्, तेभ्योऽपि तारारूपाणि | ॥५३६॥ सख्येयगुणानि प्रभूतकोटाकोटीगुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारं, तेन सम्पूर्ण संग्रहणीगाथाद्वयव्या-1 ख्यानमिति । अथ जम्बूद्वीपे जघन्योत्कृष्टपदाभ्यां तीर्थकरान् पिपृच्छिषुराह-'जम्बुद्दीवेणं भन्ते! दीवे जहण्णपए'। SSSSSSSSSSSSSSS Jain Education Intematonal For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy