________________
Jain Education Intern
आह- पुरस्कृतः - पुरोवर्त्तीि भविष्यन्नित्यर्थः समयः प्रतीतः ततः पदत्रयस्य कर्मधारयोऽतस्तत्र तथा अनन्तरं पश्चात् - कृते समये पूर्वापर विदेहवर्षा प्रथमसमयापेक्षया योऽनन्तरः पश्चात्कृतः - अतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति, इह यस्मिन् समये दक्षिणार्जे उत्तरार्द्धे च वर्षाकालस्य प्रथमः समयः तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणां प्रथमः समयो भवतीत्येतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोः वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोत्तरार्द्धयोः वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्कि - मर्थमस्योपादानं ?, उच्यते, इह क्रमोत्क्रमाभ्यां अभिहितोऽर्थः प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्ते - षामनुग्रहायैतदुक्तमित्यदोषः । 'एवं जहा समएण' मित्यादि, एवं यथा समयेन वर्षाणामभिलापो भणितस्तथा आव लिकाया अपि भणितव्यः, स चैवं - 'जया णं भन्ते ! जम्बुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवज्जइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिआ पडिवज्जइ, जया णं उत्तरद्धे वासाणं पढमा आवलिआ पडिवज्जइ तथा णं जम्बुद्दीवे दीवे मन्दरस्स पवयस्स पुरत्थिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिव - ज्जइ, तया णं जम्बुद्दीवे दीवे मन्दरस्स पद्ययस्स पुरत्थिमपञ्च्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिवज्जइ ?, हंता गोअमा ! जया णं भन्ते ! जम्बुद्दीवे दीवे दाहिणजे वासाणं पढमा आवलिआ पडिवजइ तहेव जाव पडिवज्जइ, जया णं भन्ते ! जम्बुद्दीवे दीवे मन्दरस्स पद्ययस्स पुरत्थिमेणं वासाणं पढमा आवलिआ पडि
For Private & Personal Use Only
ainelibrary.org