________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४२५॥
Jain Education Inter
DesesesCARA
| पुनर्न तथा, यथा तर्जन्या संस्पृष्टा ज्येष्ठाङ्गुलिज्र्ज्येष्ठैवेति, तेन जम्बूद्वीपचरमप्रदेशाः लक्णसमुद्रं स्पृष्टाः कथं व्यपदेश्याः ?, अत्रोत्तरं - गौतम ! निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाः जम्बूद्वीप एव द्वीपः जम्बूद्वीपसीमावर्त्तित्वात् न | खलु ते लवणसमुद्रो, जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमप्राप्तत्वात् किन्तु स्वसीमागता एव लवणसमुद्रं | स्पृष्टास्तेन तटस्थतया संस्पर्शभवनात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गलिरिव स्वव्यपदेशं लभते, एवमुक्तरीत्या लवणसमुद्रस्यापि चरमप्रदेशा जम्बूद्वीपं स्पृष्टा न जम्बूद्वीपः किन्तु लवणसमुद्रो लवणसमुद्रसीमावर्त्तित्वादित्यादि भणितव्यम् । अनन्तरसूत्रे जम्बूद्वीपलवणोदयोः परस्परमव्यपदेश्यता उक्ता, सम्प्रति तयोरेव जीवानां परस्परमुत्पत्त्याधारता | पृच्छयते इत्याह- 'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जीवा अवद्राय २-मृत्वा २ लवणसमुद्रे प्रत्यायान्तिआगच्छन्ति, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह - गौतम ! अस्तीति निपातोऽत्र बह्वर्थः, सन्त्येकका जीवा | येऽवद्राय २ लवणसमुद्रे प्रत्यायान्ति सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वकर्मवशतया गतिवैचित्र्यसम्भवात् एवं लवणसमद्रसूत्रमपि भावनीयम् ॥ सम्प्रति प्रागुक्तानां जम्बूद्वीपमध्यवर्त्तिपदार्थानां सङ्ग्रहगाथामाहखंडा १ जोअण २ वासा ३ पव्वय ४ कूडा ५ य तित्थ ६ सेढीओ ७ । विजय ८द्दह ९ सलिलाओ १० पिंडए होइ संगणी ॥ १ ॥ ” जंबुद्दीवे णं भंते! दीवे भरहप्पमाणमेत्तेहिं खंडेहिं केवइअं खंडगणिएणं पं०, ? गो० ! णअं खंडसयं खंडगणिएणं पण्णत्ते । जंबुद्दीवे णं भंते! दीवे केवइथं जोअणगणिएणं पण्णत्ते ?, गोअमा ! सत्तेव य कोडिसया णउआ छप्पण्ण सयसहस्साइं । चउणवई च सह
For Private & Personal Use Only
DEDEDEDEA
६वक्षस्कारे परस्परस्प जीवो
त्पादौ सू.
१२४
॥४२५॥
jainelibrary.org