________________
Semestee
श्रीजम्बू- प्रज्ञप्त, उपपत्तिस्तु प्रथममण्डलपरिरये द्वासप्ततियोजनादीनां परिरये त्रिंशदधिकद्वियोजनशतरूपे प्रक्षिष्टे सति यथोक्तं वक्षस्कारे द्वीपशा- मानं, अथ तृतीयं-'अभंतरतचे 'मित्यादि, अभ्यन्तरतृतीये चन्द्रमण्डले यावत्पदात् 'चन्दमण्डले केवइ आया
मण्डलान्तिचन्द्री
यामादि मविक्खम्भेणं केवइ परिक्खेवेण'मिति ग्राह्य, उत्तरसूत्रे गौतम! नवनवति योजनसहस्राणि सप्त च पञ्चाशीत्यधिकानि
मू. १४७ या वृत्तिः
योजनशतानि एकचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा द्वौ च चूर्णिकाभागा॥४६९॥ वायामविष्कम्भाभ्यां, अथ द्वितीयमण्डलगतराशौ द्वासप्तति योजनान्येकपञ्चाशतं चैकपष्टिभागान् योजनस्य एक च
चूर्णिकाभागं प्रक्षिप्य यथोक्तं मानमानेतव्यं, त्रीणि योजनलक्षाणि पश्चदश योजनसहस्राणि पञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किश्चिद्विशेषाधिकानि परिक्षेपेण, इह पूर्वमण्डलपरिरयराशौ द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपप
त्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु'इत्यादि, पूर्ववत् , निष्कामंश्चन्द्रो यावत्पदात् 'तयाणन्तराओ ॥ मंडलाओ तयाणन्तरं मण्डल'मितिग्राह्य, संक्रामन् २ द्वासप्ततिं २ योजनानि योजनसंख्यापदगतावीप्सा भागसंख्या-18
पदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिमभिवर्द्धयन्
॥४६९॥ २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतीति । सम्प्रति पश्चानुपूर्व्या पृच्छति–'सब्बबाहिरए ण'मित्यादि, सर्वबाह्य भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् ?, गौतम! एक योजनलक्षं षट् षष्टानि
Jan Educan inte
For Private Personal Use Only
www.jainelibrary.org