________________
श्रीजम्बू
समतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपूर्णिमास्यादितिथिभिः सह सम्बन्धं योजयन्ति कुर्वन्तीत्यर्थः, इदमुक्तं | ७वक्षस्कारे द्वीपशा
भवति-यानि नक्षत्राणि यासु तिथिषूत्सर्गतो भवन्ति-यथा कार्तिक्या कृत्तिकास्तानि तास्वेव यत्र भवन्ति, यथोक्तम्- संवत्सरन्तिचन्द्री- "जेट्ठो वच्चइ मूलेण, सावणो धणिहाहिं । अद्दासु अ मग्गसिरो, सेसा नक्खत्तनामिआ मास ॥१॥"त्ति, तथा यत्र
भेदा: मू. या तिः 8
१५१ |समतयैव ऋतवः परिणमन्ति न विषमतया, कार्तिक्या अनन्तरं हेमन्त ः पौष्याः अनन्तरं शिशिरर्तुरित्येवमवत॥४८९॥ रन्तीति भावः, यश्च संवत्सरो नात्युष्णः नातिशीतः तथा च बहूदकः स च भवति लक्षणतो निष्पन्न इति नक्षत्रचा-||
रलक्षणलक्षितत्वात् नक्षत्रसंवत्सर इति, अत्र गाथाच्छन्दसि प्रथमार्द्ध मात्राया आधिक्यमप्यार्षत्वादस्य न दुष्टं, न ह्याणि छन्दांसि सर्वाणि व्यक्त्या वक्तुं शक्यानि, किञ्च यथादर्शनमनुसतव्यानि, एवमन्यत्रापि ज्ञेयमिति । अथ चन्द्रः| 'ससि समग'इत्यादि, विभक्तिलोपात् शशिना समकं योगमुपगतानि विषमचारीणि-मासविसदृशनामकानि नक्षत्राणि तां तां पौर्णमासी-मासान्ततिथि योजयन्ति-परिसमापयन्ति यस्मिन्निति गम्यं, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकः, चस्य दीर्घत्वं प्राकृतत्वात् , तमाहुमहर्षयश्चान्द्र-चन्द्रसम्बन्धिनं चन्द्रानुरोधात् तत्र मासानां परिसमाप्तेः, न माससदृशनामकनक्षत्रानुरोधतः। अथ कर्माख्यः-'विसम'मित्यादि, यस्मिन् संवत्सरे
॥४८९॥ वनस्पतयो विषम-विषमकालं प्रवालिनः परिणमन्ति-प्रवाला:-पल्लवाङ्करास्तधुक्ततया परिणमन्ति, तथा अनृतुष्वपिस्वस्वऋत्वभावेऽपि पुष्पं च फलं च ददति, अकाले पल्लवान् अकाले पुष्पफलानि दधते इत्यर्थः तथा वर्ष-वृष्टिं न
Jain Educaton Intematosa
For Private & Personel Use Only
www.jainelibrary.org