________________
श्रीजम्बू-
द्वीपशान्तिचन्द्रीया वृतिः
9292020200000
७वक्षस्कारे चन्द्रादिविमानवाहकाः सू.
।।५२८॥
तश्वेतवर्णाश्रये मणिरत्नमये लोचने येषां ते तथा तेषां, तथा अभ्युद्गतानि-अत्युन्नतानि मुकुलमल्लिकेव-कोरकावस्थ- विचकिलकुसुमवद् धवलानि तथा सदृशं-समं संस्थानं येषां तानि तथा, निर्वगानि-व्रणवर्जितानि दृढानि कृत्स्नस्फटिकमयानि-सर्वात्मना स्फटिकमयानीत्यर्थः सुजातानि-जन्मदोषरहितानि दन्तमुसलानि तैरुपशोभितानां, तथा | विमलमणिरत्नमयानि रुचिराणि पर्यन्तचित्ररूपकाणि अर्थात् कोशीमुखवतींनीत्यर्थः तैविराजिता या काञ्चनकोशी षोलिकेति प्रसिद्धा तस्यां प्रविष्टा दन्ताना-अग्रदन्ता येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , तथा तपनीयमयानि विशालानि तिलकप्रमुखाणि यानि मुखाभरणानि आदिशब्दाद्रत्नशुण्डिकाचामरादिपरिग्रहस्तैः परिमण्डितानां, तथा नानामणिरत्नमयो मूर्द्धा येषां ते तथा अवेयेन सह बद्धानि गलकवरभूषणानि-कण्ठाभरणानि घण्टादीनि येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा कुम्भयुगलान्तरे-कुम्भद्वयमध्ये उदित:-उदयं प्राप्तः तत्र स्थित इत्यर्थः, | तथा वैडूर्यमयो विचित्रदण्डो यस्मिन् स तथा, निर्मलवज्रमयस्तीक्ष्णो लष्टो-मनोहरोऽड्डशो येषां ते तथा तेषां, तथा | तपनीयमयी सुबद्धा कक्षा-हृदयरज्जुर्येषा ते तथा, दर्पिता-सञ्जातदोस्ते तथा, बलोद्धरा-बलोत्कटास्ते तथा, | ततः पदत्रयस्य पदद्वयमीलने २ कर्मधारयस्तेषां, तथा विमलं तथा धनं मण्डलं यस्य तत् तथा, वज्रमयलालाभिललितं
॥ श्रुतिसुखं ताडनं यस्य तत् तथा, नानामणिरत्नमय्यः पार्श्वगा:--पार्श्ववर्त्तिन्यो घण्टा अल्लघुघण्टा यस्य तत् तथा एवंविधं रजतमयी तिर्यग्बद्धा या रज्जुस्तस्यां लम्बितं यद् घण्टायुगलं तस्य यो मधुरस्वरः तेन मनोहराणां, तथा
Coo
॥५२८॥
Jan Education Intemani
For Private
Personel Use Only
www.jainelibrary.org