SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter अथ पञ्चमो जिनजन्माभिषेकाख्यो वक्षस्कारः । 10 सम्प्रति यदुकं पाण्डुकम्बलाशिलादौ सिंहासनवर्णनाधिकारे 'अत्र जिना अभिषिच्यन्ते' तत्सिंहावलोकनन्यायेनानु| स्मरन् जिनजन्माभिषेकोत्सवर्णनार्थ प्रस्तावनासूत्रमाह जया णं एकमेके चक्कवट्टिविजए भगवन्तों तित्थयरा समुप्पज्जन्ति तेणं कालेणं तेणं समएणं अहेलोगवत्थब्बाओ अठ्ठ दिसा - कुमारीओ महत्तरिआओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंसएहिं पत्ते २ चाहिं सामाणिअसाहस्सीहिं चउहिं महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सोलसएहिं आयरक्खदेव साहस्सीहिं अण्णेहि अ बहूहिं भवणवद्दवाणमन्तरेहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ महया हयणट्टगीयवाइअ जाव भोगभोगाई भुंजमाणीओ विहरति, तंजा - भोगंकरा १ भोगवई २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्ता य ६, पुप्फमाला ७ अणिदि ८ ॥ १ ॥ तए णं तासिं अहेलोगवत्थव्त्राणं अट्ठण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्ते आसणाई चलंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओ पत्तेयं २ आसणाई चलिआई पासन्ति २ त्ता ओहिं पडजति परंजित्ता भगवं तित्थयरं ओहिणा आभोएंति २ ता अण्णमण्णं सद्दाविति २ त्ता एवं वयासी उप्पण्णे खलु भो । जम्बुद्दीवे दीवे भयवं ! तित्थयरे तं जीयमेअं तीअपचुप्पण्णमणागयाणं अहेलोगवत्थवाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं भगवओ - For Private & Personal Use Only Jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy