________________
श्रीजम्बूअयणे पडिवणे भवइ. जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणिअबो जुएणवि वाससएणवि वाससह
वक्षस्कारे द्वीपशा
॥ स्सेणवि वाससयसहस्सेणवि पुवंगेणवि पुबेणवि तुडिअंगेणवि तुडिएणवि, एवं पुबे २ तुडिए २ अडडे २ अववे २|| मर्यादेरीन्तिचन्द्री- हहए २ उप्पले २ पउमे २ णलिणे २ अथणिउरे २ अउए २णउए अ२ पउए अ२ चूलिए अ२ सीसपहेलिए अ२|| शान्यादाया वृत्तिः पलिओवमेणवि सागरोवमेणवि भाणिअबो, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जइ बुद्गमादिः
। ॥४८२॥
सू. १५० तया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरद्धे पढमा तया णं जम्बुद्दीवे दीवे मंदरस्स पवयस्स पुरतया णं उत्तरवि पढमा आ थिमपञ्चत्थिमेणं-णेवत्थि ओसप्पिणी वस्थि उस्सप्पिणी अवठिए णं तत्थ काले पण्णत्ते समणाउसो!, हंता गोअमा! तं चेव उच्चारेअबं जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सप्पिणीएवि भाणिअबो'त्ति अत्र व्याख्या-अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जम्बूद्वीपे द्वीपे मेरुतो दक्षिणाढ़ेंदक्षिणभागे दिवसो भवति तदोत्तरार्द्धऽपि दिवसो भवति, एकस्य सूर्यस्यैकदिशि मण्डलचारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवात् , इह यद्यपि यथा दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं तथापि दक्षिणभागे |
उत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणाढ़ें उत्तरार्द्धं च समग्र एव दिवसः स्यात्तदा IS कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च दक्षिणा दिशब्देन ॥४८२॥
दक्षिणादिभागमात्रमवसेयं, नत्वर्द्ध, तदा च जम्बूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रात्रिर्भवति, तत्रैक-1
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org