SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ उडुपति:-चन्द्रमाः परिपूर्णी पूर्णमासी विमलामिति करणगाथाद्वयाक्षरार्थः, भावना त्वियं-कोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति, तत्र षट्पष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य द्वापष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशियिते, स प्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते, 'एकेन च गुणितं तदेव भवति' ततस्तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिौष-12 ष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्पष्टिः सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम् , तत्र च षषष्टे व मुहूर्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत तेभ्यः एको मुहूत्र्तो गृहीत्वा द्वाषष्टिभागीकृतः ते च द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिभागास्तेभ्यश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चात् त्रिचत्वारिंशत्तेभ्यः एक रूपमादाय सप्तषष्टिभागीक्रियते ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिभागास्तेभ्यः षट्षष्टिः शुद्धाः। |स्थितौ पश्चाद् द्वौ सप्तषष्टिभागी, ततस्त्रिंशता मुहूर्तेः श्रवणः शुद्धः स्थिताः पश्चान्महूर्ताः षड्विंशतिः, तत इदमागतं. धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसंख्येषु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तपष्टिभागेषु शेषेषु प्रथमा पौर्णमासी समाप्तिमियति, एवं पञ्चानां युगभाविनीनां श्राविष्ठीनां पूर्णिमानां क्वचित् श्रवणेन क्वचिद् धनिष्ठया च परिसमाप्तिर्भावनीया । तथा प्रौष्ठपदीमिति-भाद्रपदी भदन्त ! पौर्णमासी कति K नक्षत्राणि योग योजयन्ति ?, भगवानाह-गौतम! त्रीणि नक्षत्राणि योजयन्ति, तद्यथा-शतभिषक् पूर्वभद्रपदा उत्तर dिeokotteRokatioticeaeses Jain Educatio For Private Personel Use Only Twww.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy