SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ किज्जइ, गोअमा! आइपि किज्जइ मज्झेवि किज्जइ पजवसाणेवि किजइत्ति गमनसूत्र इवात्रापि भावना, एवं विषयसूत्रमानुपूर्वीसूत्रं षड्दिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह जम्बुद्दीवे णं भन्ते! दीवे सूरिआ केवइ खेत्तं उद्धं तवयन्ति अहे तिरिअंच?, गोंअमा! एगं जोअणसयं उद्धं तवयन्ति अट्ठारससयजोअणाई अहे तवयन्ति सीआलीसं जोअणसहस्साई दोण्णि अ तेवढे जोअणसए एगवीसं च सहिभाए जोअणस्स तिरिअं तवयन्तित्ति १३ (सूत्रं १३९)। अंतो णं भन्ते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरिअगहगणणक्खचतारारूवा णं भन्ते! देवा किं उद्धोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारढिईआ गइरइआ गइसमावण्णगा?, गोअमा! अंतो णं माणुसुत्तरस्स पव्वयस्स जे चन्दिमसूरिअ जाव तारारूवे ते णं देवा णो उद्घोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा णो चारट्टिईआ गइरइआ गइसमावण्णगा उद्धीमुहकलंबुआपुप्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेत्तेहिं साहस्सिआहिं वेउविआहिं बाहिराहिं परिसाहिं मयायणट्टगीअवाइअतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणा महया उक्किटिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरुं अणुपरिअटुंति १४ (सूत्रं १४०) 'जम्बुद्दीवे ण'मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् , अष्टादशशतयोजनान्यधस्तापयतः, कथं ?, सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषु भूतलं, तस्साच्च योजनसहने अधोग्रामाः स्युस्तांश्च यावत्तापनात्, सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाणं क्षेत्रं Jan Education Inter For Private & Personal Use Only OHainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy