________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृतिः
५वक्षस्कारे जन्ममहे अच्युताभियोगः सू.१२१
॥४१२॥
सव्वोसहिसिद्धत्थएहिं सविड्डीए जाव रवेणं महया २ तित्थयराभिसेएणं अभिसिंचंति, तए णं सामिस्स महया २ अभिसेअंसि वट्टमाणसि इंदाईआ देवा छत्तचामरधूवकडुन्छुअपुप्फगन्धजावहत्थगया हद्वतुट्ठ जाव वजसूलपाणी पुरओ चिट्ठति पंजलिउडा इति, एवं विजयाणुसारेण जाव अप्पेगइआ देवा आसिअसंमजिओवलित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहिअं करेन्ति जाव गन्धवट्टिभूअंति, अप्पेग० हिरण्णवासं वासिंति एवं सुवण्णरयणवइरआभरणपत्तपुप्फफलबीअमल्लगन्धवण्ण जाव चुण्णवासं वासंति, अप्पेगइआ हिरण्णविहिं भाइंति एवं जाव चुण्णविधि भाइंति, अप्पेगइआ चउव्विहं वजं वाएन्ति तंजहा-ततं १ विततं २ घणं ३ झुसिरं ४, अप्पेगइआ चउम्विहं गेअं गायन्ति, तंजहा-उक्खित्तं १ पायत्तं २ मन्दायईयं ३ रोइआवसाणं ४, अप्पेगइआ चउव्विहं णटुं णञ्चन्ति, तं०-अंचिअं १ दुअं २ आरभडं ३ भसोलं ४, अप्पेगइआ चउव्विहं अभिणयं अभिणेति, तं०-दिहतिअं पाडिस्सुइ सामण्णोवणिवाइ लोगमज्झावसाणिअं, अप्पेग० बत्तीसइविहं दिव्यं णट्टविहिं उबदंसेन्ति, अप्पेगइआ उप्पयनिवयं निवयउप्पयं संकुचिअपसारि# जाव भन्तसंभन्तणामं दिव्वं नट्टविहिं उवदंसन्तीति, अप्पेगइआ तंडवेंति अप्पेगइआ लासेन्ति अप्पेगइआ पीणेन्ति, एवं बुक्कारेन्ति अप्फोडेन्ति वग्गन्ति सीहणायं णदन्ति अप्पे० सव्वाई करेन्ति अप्पे० यहेसि एवं हत्थिगुलुगुलाइअं रहघणघणाइअं अप्पे० तिण्णिवि, अप्पे० उच्छोलन्ति अप्पे० पच्छोलन्ति अप्पे० तिवई छिंदन्ति पायदहरयं करेन्ति भूमिचवेडे दलयन्ति अप्पे० महया सद्देणं राति एवं संजोगा विभासिअव्वा, अप्पे० हक्कारेन्ति, एवं पुक्कारेन्ति वक्कारेन्ति ओवयंति उप्पयंति परिवयंति जलन्ति तवंति पयवंति गजति विज्जुआयंति वासिंति अप्पेगइआ देवुक्कलिअं करेंति एवं
॥४१२॥
Jan Education Interation
For Private
Personel Use Only
www.jainelibrary.org