SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ eceneA श्रीजम्बू वक्षस्कारे संवत्सरभेदाः सू. १५१ मासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धि तसंवत्सरौ, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवन्नक्षत्रमासाधिक्यसम्भ- द्वीपशा- वस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयत्वात् , कोऽर्थः?-यथा चन्द्रमासो लोके विशेषतो यवनादिभिश्च व्यवहि-18 न्तिचन्द्री- यते तथा न नक्षत्रमास इति, एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमानानयनादि प्रमाणसंवत्सराधिकारे वक्ष्यते। या वृत्तिः 1 एते च चन्द्रादयः पञ्च युगसंवत्सराः पर्वभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह-'पढमस्स ण'-10 ॥४८७॥ मित्यादि, प्रथमस्य-युगादौ प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि-पक्षरूपाणि प्रज्ञप्तानि?, गौतम! चतुर्वि-18 शतिः पर्वाणि, द्वादशमासात्मके (कत्वे)नास्य प्रतिमासं पर्वद्वयसम्भवात् , द्वितीयस्य चतुर्थस्य च प्रश्नसूत्रे एवमेव, अभिवर्धितसंवत्सरसूत्रे षविंशतिः पर्वाणि तस्य त्रयोदश चन्द्रमासात्मके(कत्वे)न प्रतिमासं पर्वद्वयसम्भवात् , एवमन्योऽभिवर्द्धितोऽपि, सर्वाग्रमाह-एवमेव पूर्वापरमीलनेन चतुर्विंश पर्वशतं भवतीत्याख्यातम् । अथ तृतीयः- पमाण8| संवच्छरे'इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः?, गौतम! पंचविधः प्रज्ञप्तः, तद्यथा-नाक्षत्रं चान्द्रः ऋतुसंवत्सरः आदित्यः अभिवर्धितश्च, अत्र नक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः तद्व्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर इ(श्चे)ति, आदित्यचारेण ४ दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः।प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मासप्रमाणाधीनत्वादादौ मासप्रमाणं, तथाहि-इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकप्रमाणे युगे 8 eeseese ॥४८७॥ JainEducation international For Private Personal use only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy